अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 6
ऋषि: - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
27
यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । मेध॑ऽअतिथिम् । अव॑थ: । यौ । त्रि॒ऽशोक॑म् । मित्रा॑वरुणै । उ॒शना॑म् । का॒व्यम् । यौ । यौ । गोत॑मम् । अव॑थ: । प्र । उ॒त । मुद्ग॑लम् । तौ न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.६॥
स्वर रहित मन्त्र
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ। यौ गोतममवथः प्रोत मुद्गलं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥
विषय - पुरुषार्थ करने का उपदेश।
पदार्थ -
(यौ) जो (मित्रावरुणौ) दिन रात वा प्राण और अपान तुम दोनों ! (मेधातिथिम्) धारणावती बुद्धि के नित्य प्राप्त करनेवाले को और (यौ) जो तुम दोनों (त्रिशोकम्) कायिक, वाचिक, और मानसिक तीन दोषों पर शोक करनेवाले को, और (यौ) जो तुम दोनों (उशनाम्) कामनायोग्य नीति को और (काव्यम्) बुद्धिमानों के कर्म को (अवथः) बचाते हो। (यौ) जो तुम दोनों (गोतमम्) अतिशय स्तुति करनेवाले वा विद्या की कामना करनेवाले को (उत) और (मुद्गलम्) मोद अर्थात् हर्ष देनेवाले को (प्र) अच्छे प्रकार (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥६॥
भावार्थ - जो मनुष्य तपश्चर्या करके अपने समय और शारीरिक मानसिक शक्तियों का यथावत् उपयोग करते हैं, वे उत्तम नीति और कर्म प्राप्त करके आनन्दित होते हैं ॥६॥
टिप्पणी -
६−(यौ) युवाम् (मेधातिथिम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति मेधृ वधहिंसासङ्गमेषु-अङ्। टाप्। धीर्धारणावती मेधा-इत्यमरः। ५।२। ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गि०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अततीति अतिथिः। मेधां धारणावतीं बुद्धिम् अतति निरन्तरं प्राप्नोति यः, तम्। (अवथः) (त्रिशोकम्) त्रिषु कायिकवाचिकमानसिकदोषेषु शोकः खेदो यस्य तम् (मित्रावरुणौ) अहोरात्रौ प्राणापानौ वा (उशनाम्) रञ्जतेः क्युन्। उ० २।७९। इति वश कान्तौ-क्युन्। टाप्। सम्प्रसारणं च। कमनीयां नीतिम् (काव्यम्) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ५।१।१२४। इति कवि-ष्यञ्। कवीनां मेधाविनां कर्म (गोतमम्) गो-तमप्। गौः स्तोता-निरु० ३।१६। अतिशयेन स्तोतारम्। यद्वा, गौः, वाङ्नाम-निघ० १।११। तमु काङ्क्षायाम् पचाद्यच्। गां वाचं विद्यां ताम्यति काङ्क्षति यस्तं विद्याकामम् (प्र उत) (मुद्गलम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति मुद हर्षे-गक्। ला दानादनयोः-क। मुद्गलो मुद्गवान् मुद्गिलो वा मदनङ्गिलतीति वा मदङ्गिलो वा मुदङ्गिलो वा निरु० ९।२४। मोदस्य हर्षस्य दातारम्। अन्यत् पूर्ववत् ॥
Bhashya Acknowledgment
Subject - Freedom from Sin
Meaning -
O Mitra and Varuna, who protect and promote Medhatithi, man of controlled intelligence, Trishoka, man thrice brilliant in thought, word and deed, Ushana Kabya, enthusiastic seeker and disciple of the brilliant wise, Gotama, seeker and master of the Word and wisdom of the world, and Mudgala, seeker and creator of happiness, pray save us from sin and distress.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal