अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 1
ऋषि: - अथर्वा
देवता - वरुणः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - संपत्कर्म सूक्त
19
क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः। पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ॥
स्वर सहित पद पाठक॒थम् । म॒हे । असु॑राय । अ॒ब्र॒वी॒: । इ॒ह । क॒थम् । पि॒त्रे । हर॑ये । त्वे॒षऽनृ॑म्ण: ।पृश्नि॑म् । व॒रु॒ण॒ । दक्षि॑णाम् ।द॒दा॒वान् । पुन॑:ऽमघ । त्वम् । मन॑सा । अ॒चि॒कि॒त्सी॒: ॥११.१॥
स्वर रहित मन्त्र
कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः। पृश्निं वरुण दक्षिणां ददावान्पुनर्मघ त्वं मनसाचिकित्सीः ॥
स्वर रहित पद पाठकथम् । महे । असुराय । अब्रवी: । इह । कथम् । पित्रे । हरये । त्वेषऽनृम्ण: ।पृश्निम् । वरुण । दक्षिणाम् ।ददावान् । पुन:ऽमघ । त्वम् । मनसा । अचिकित्सी: ॥११.१॥
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(त्वेषनृम्णः) तेजोमय बलवाले तूने (कथम् कथम्) कैसे-कैसे (महे) महान् (असुराय) प्राणदाता वा बुद्धिमान्, (पित्रे) जगत्पिता, (हरये) दुःखनाशक हरि, परमेश्वर [की प्राप्ति] के लिये (इह) यहाँ (अब्रवीः) कथन किया है। (वरुण) हे वरणीय विद्वान्। तूने (पृश्निम्) वेदविद्या और (दक्षिणाम्) प्रतिष्ठा (ददावान्) दान की है (पुनर्मघ) हे वार-वार धन देनेवाले पुरुष ! (त्वम्) तूने (मनसा) मन से (अचिकित्सीः) हमारी चिकित्सा की है ॥१॥
भावार्थ - विद्वान् जन कठिन तपश्चर्या से परमेश्वर की विद्या प्राप्त करके उसके उपदेश से संसार को सुखी करते हैं ॥१॥
टिप्पणी -
१−(कथम्) केन प्रकारेण (महे) महते (असुराय) अ० १।१०।१। प्राणदात्रे। प्रज्ञावते परमेश्वराय। तस्य प्राप्तय इत्यर्थः (अब्रवीः) त्वं कथितवान् (इह) अत्र संसारे (कथम्) (पित्रे) पालकाय (हरये) दुःखनाशकाय। परमेश्वरप्राप्तये (त्वेषनृम्णः) अ० ५।२।१। तेजोबलस्त्वम् (पृश्निम्) अ० २।१।१। स्पृश स्पर्शे−नि। स्पृशति योगिनः। वेदविद्याम्। पृश्निः=वेदाः−इति शब्दकल्पद्रुमः (वरुण) हे वरणीय विद्वन् (दक्षिणाम्) अ० ५।७।१। प्रतिष्ठाम् (ददावान्) ददातेः−क्वसु। छान्दसं रूपम्। ददिवान्। दप्तवान् त्वम् (पुनर्मघ) मघमिति धननामधेयं संहतेर्दानकर्मणः−निरु० १।७। पुनर्भूयो भूयो मघं धनं यस्मात् स पुर्नमघः तत्सम्बुद्धौ। हे पुनः पुनर्धनदातः (त्वम्) [मनसा] हृदयेन [अचिकित्सीः] कित रोगापनयने−लुङ्। त्वं चिकित्सां रोगप्रतिकारं कृतवानसि ॥
Bhashya Acknowledgment
Subject - Lord Supreme
Meaning -
This sukta is a monologue. The speaker speaks to himself, speaks to Varuna, and then imagines how Varuna speaks to him. Seeker to himself: “What and how have you spoken here of and about and to Varuna, life of life and all protector, universal father that takes away all pain and suffering of life? Mighty refulgent is he, all powerful.” Seeker to Varuna: O Varuna, lord of judgement, all protector, constant giver of gifts of earth and nature in life, pray enlighten us, with all the love and care at heart you have for us, about yourself and your divine gifts, constant and incessant as they are.”
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal