अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 1
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
51
अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ॥
स्वर सहित पद पाठअ॒ति॒ऽमा॒त्रम् । अ॒व॒र्ध॒न्त॒ । न । उत्ऽइ॑व । दिव॑म् । अ॒स्पृ॒श॒न् । भृगु॑म् । हिं॒सि॒त्वा । सृन्ऽज॑या: । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१९.१॥
स्वर रहित मन्त्र
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्। भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥
स्वर रहित पद पाठअतिऽमात्रम् । अवर्धन्त । न । उत्ऽइव । दिवम् । अस्पृशन् । भृगुम् । हिंसित्वा । सृन्ऽजया: । वैतऽहव्या: । परा । अभवन् ॥१९.१॥
भाष्य भाग
हिन्दी (1)
विषय
नास्तिक के तिरस्कार का उपदेश।
पदार्थ
(सृञ्जायाः) पाये हुए शत्रुओं को जीतनेवाले, (वैतहव्याः) देवताओं का अन्न खानेवाले लोग (अतिमात्रम्) अन्यन्त (अवर्धन्त) बढ़े, (न=इति न) यही नहीं, (दिवम्) सूर्यलोक को (इव) जैसे (उत्) ऊँचे होकर (अस्पृशन्) उन्होंने छू लिया। [परन्तु] (भृगुम्) परिपक्व ज्ञानी को (हिंसित्वा) सताकर (पराभवन्) हार गये ॥१॥
भावार्थ
पाखण्डी दुरात्मा चाहे कितने ही बढ़ जावें, परन्तु धर्मात्मा उनको अन्त में हरा देते हैं ॥१॥
टिप्पणी
१−(अतिमात्रम्) अत्यर्थम् (अवर्धन्त) वृद्धिं गताः (न) इति न (उत्) ऊर्ध्वम् (इव) यथा (दिवम्) सूर्यलोकम् (अस्पृशन्) स्पृष्टवन्तः (भृगुम्) अ० २।५।३। परिपक्वज्ञानम्। ऋषिम् (हिंसित्वा) दुःखयित्वा (सृञ्जयाः) सृ गतौ−क्विप्, तुक् च। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति सृत्+जि जये−खच्, पूर्वपदस्य मुम्। अन्त्यतकारलोपश्च। प्राप्तानां शत्रूणां जेतारः−यथा दयानन्दभाष्ये, ऋ० ४।१५।४। (वैतहव्याः) अ० ५।१८।१०। भक्षितदेवयोग्यान्नाः (पराभवन्) पराजिता अभवन् ॥
इंग्लिश (1)
Subject
Brahma Gavi
Meaning
Having conquered all adversaries, the Asuras, natural men, rise too high, so high they almost touch the skies. Yet even being the sole victors, they hurt, violate and desecrate Bhrgu, brilliant Brahmana dedicated to Divinity, and themselves consume the food and fragrances meant for yajna. Thankless, guilty of hubris, they fall self-defeated.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−(अतिमात्रम्) अत्यर्थम् (अवर्धन्त) वृद्धिं गताः (न) इति न (उत्) ऊर्ध्वम् (इव) यथा (दिवम्) सूर्यलोकम् (अस्पृशन्) स्पृष्टवन्तः (भृगुम्) अ० २।५।३। परिपक्वज्ञानम्। ऋषिम् (हिंसित्वा) दुःखयित्वा (सृञ्जयाः) सृ गतौ−क्विप्, तुक् च। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति सृत्+जि जये−खच्, पूर्वपदस्य मुम्। अन्त्यतकारलोपश्च। प्राप्तानां शत्रूणां जेतारः−यथा दयानन्दभाष्ये, ऋ० ४।१५।४। (वैतहव्याः) अ० ५।१८।१०। भक्षितदेवयोग्यान्नाः (पराभवन्) पराजिता अभवन् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal