अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 1
ऋषि: - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - जगती
सूक्तम् - शत्रुसेनात्रासन सूक्त
47
उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥
स्वर सहित पद पाठउ॒च्चै:ऽघो॑ष: । दु॒न्दु॒भि: । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वाच॑म् । क्षु॒णु॒वा॒न: । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒ह:ऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥
स्वर रहित मन्त्र
उच्चैर्घोषो दुन्दुभिः सत्वनायन्वानस्पत्यः संभृत उस्रियाभिः। वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्नभि तंस्तनीहि ॥
स्वर रहित पद पाठउच्चै:ऽघोष: । दुन्दुभि: । सत्वनाऽयन् । वानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । वाचम् । क्षुणुवान: । दमयन् । सऽपत्नान् । सिंह:ऽइव । जेष्यन् । अभि । तंस्तनीहि ॥२०.१॥
भाष्य भाग
हिन्दी (2)
विषय
संग्राम में जय का उपदेश।
पदार्थ
(उच्चैर्घोषः) ऊँचा शब्द करनेवाला, (सत्वनायन्) पराक्रमियों के समान आचरण करनेवाला, (वानस्पत्यः) सेवनीयों के पालकों [सेनापति आदिकों] से प्राप्त हुआ, (उस्रियाभिः) वस्तियों की रक्षक सेनाओं से (संभृतः) यथावत् रक्खा गया, (वाचम्) शब्द (क्षुणुवानः) करता हुआ (सपत्नान्) वैरियों को (दमयन्) दबाता हुआ, (दुन्दुभिः) दुन्दुभि [ढोल वा नगारा] तू (सिंहः इव) सिंह के समान (जेष्यन्) जीत चाहता हुआ (अभि) सब ओर (तंस्तनीहि) गरजता रहे ॥१॥
भावार्थ
सेनापति लोग दुन्दुभि आदि मारू बाजे बजा कर शत्रुओं को जीतें ॥१॥
टिप्पणी
१−(उच्चैर्घोषः) उच्चध्वनिः (दुन्दुभिः) दुन्दु इति शब्देन भाति, भा−कि। वाद्यविशेषः। बृहड्ढक्का (सत्वनायन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्। दस्य तः। सत्वा पराक्रमी पुरुषः। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति सत्वन्−क्यङ्, शतृ, सत्वन शब्दस्य अकारान्तता छान्दसी। पराक्रमीवाचरन् (वानस्पत्यः) अ० ३।६।६। वनस्पति−ण्य। वनस्पतिभ्यः सेव्यानां पालकेभ्यः सेनापतिभ्य आगतः (संभृतः) सम्यग्धृतः (उस्रियाभिः) अ० ३।८।१। वसति यत्र, वस−रक्, टाप्। उस्रा वसतिः। राष्ट्रावारपाराद्घखौ। पा० ४।२।९३। इति घ। वसति रक्षिकाभिः सेनाभिः (वाचम्) ध्वनिम् (क्षुणुवानः) टुक्षु शब्दे−स्वादिः, शानच्। शब्दायमानः (दमयन्) अभिभवन् (सपत्नान्) शत्रून् (सिंहः इव) (जेष्यन्) जेतुमिच्छन् (अभि) सर्वतः (तंस्तनीहि) स्तन गर्जने यङ्लुकि छान्दसो लोट्। तंस्तनीहि। भृशं गर्ज ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Clarion call for War and Victory
Meaning
The booming war drum made with wood and headed with skin roars like a warrior. O heroic warrior, proclaiming dire conflict of battle, challenging adversaries, waxing victorious as a lion, keep on thundering on way to victory with hope and ambition.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal