अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
28
तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय। दा॒सीं नि॒ष्टक्व॑रीमिच्छ॒ तां वज्रे॑ण॒ सम॑र्पय ॥
स्वर सहित पद पाठतक्म॑न् । विऽआ॑ल । वि । ग॒द॒ । विऽअ॑ङ्ग । भूरि॑ । य॒व॒य॒ । दा॒सीम् । नि॒:ऽतक्व॑रीम् । इ॒च्छ॒ । ताम् । वज्रे॑ण । सम् । अ॒र्प॒य॒ ॥२२.६।
स्वर रहित मन्त्र
तक्मन्व्याल वि गद व्यङ्ग भूरि यावय। दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥
स्वर रहित पद पाठतक्मन् । विऽआल । वि । गद । विऽअङ्ग । भूरि । यवय । दासीम् । नि:ऽतक्वरीम् । इच्छ । ताम् । वज्रेण । सम् । अर्पय ॥२२.६।
भाष्य भाग
हिन्दी (1)
विषय
रोग नाश करने का उपदेश।
पदार्थ
(तक्मन्) हे ज्वर ! (व्याल) हे सर्प ! हे धूर्त ! (व्यङ्ग) हे कुरूप ! (विगद) तू बोल, (भूरि) बहुत दूर (यवय) चला जा (निष्टक्करीम्) ठटोल, निर्लज्ज (दासीम्) दासी [नीच स्त्री] को (इच्छ) ढूँढ़ और (ताम्) उसको (वज्रेण) अपने वज्र से (समर्पय) मार गिरा ॥६॥
भावार्थ
कुचाली, व्यभिचारी स्त्री पुरुष रोगी होकर दारुण दुःख भोगते हैं, इससे मनुष्य सदाचारी होकर सदा स्वस्थ रहें ॥६॥
टिप्पणी
६−(तक्मन्) हे ज्वर (व्याल) वि+अड व्याप्तौ उद्यमे च−घञ्, डस्य लः। हे सर्प। हे धूर्त (वि) विशेषेण (गद) वद (व्यङ्ग) वि विकलमङ्गं यस्य। हे कुरूप (भूरि) बहुदूरम् (यवय) पृथग्भव (दासीम्) नीचस्त्रियम् (निष्टक्करीम्) श्रः करन्। उ० ४।३। इति निः+तक हसने−करन्, ङीप्। उपहासशीलाम्। निर्लज्जाम् (इच्छ) अन्विच्छ (ताम्) दासीम् (वज्रेण) स्वकुठारेण (समर्पय) सम्+ऋ गतौ हिंसायां च−णिच्, युक्। निक्षिप ॥
इंग्लिश (1)
Subject
Cure of Fever
Meaning
The fever is fatal like snake poison. Typically dangerous as it is, it should be eliminated. It affects the female mosquito and on it it strikes its forceful onslaught.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
६−(तक्मन्) हे ज्वर (व्याल) वि+अड व्याप्तौ उद्यमे च−घञ्, डस्य लः। हे सर्प। हे धूर्त (वि) विशेषेण (गद) वद (व्यङ्ग) वि विकलमङ्गं यस्य। हे कुरूप (भूरि) बहुदूरम् (यवय) पृथग्भव (दासीम्) नीचस्त्रियम् (निष्टक्करीम्) श्रः करन्। उ० ४।३। इति निः+तक हसने−करन्, ङीप्। उपहासशीलाम्। निर्लज्जाम् (इच्छ) अन्विच्छ (ताम्) दासीम् (वज्रेण) स्वकुठारेण (समर्पय) सम्+ऋ गतौ हिंसायां च−णिच्, युक्। निक्षिप ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal