Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 29 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 1
    ऋषि: - चातनः देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - रक्षोघ्न सूक्त
    37

    पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्। त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥

    स्वर सहित पद पाठ

    पु॒रस्ता॑त् । यु॒क्त: । व॒ह॒ । जा॒त॒ऽवे॒द॒: । अग्ने॑ । वि॒ध्दि । क्रि॒यमा॑णम् । यथा॑ । इ॒दम् । त्वम् । भि॒षक् । भे॒ष॒जस्य॑ । अ॒सि॒ । क॒र्ता । त्वया॑ । गाम् । अश्व॑म् । पुरु॑षम् । स॒ने॒म॒ ॥२९.१॥


    स्वर रहित मन्त्र

    पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम्। त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥

    स्वर रहित पद पाठ

    पुरस्तात् । युक्त: । वह । जातऽवेद: । अग्ने । विध्दि । क्रियमाणम् । यथा । इदम् । त्वम् । भिषक् । भेषजस्य । असि । कर्ता । त्वया । गाम् । अश्वम् । पुरुषम् । सनेम ॥२९.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    शत्रुओं और रोगों के नाश का उपदेश।

    पदार्थ

    (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (युक्तः) योग्य होकर तू (पुरस्तात्) हमारे आगे (वह) प्राप्त हो, (यथा) जिस से (इदम्) इस (क्रियमाणम्) किये जाते हुए कर्म को (विद्धि) तू जान ले। (त्वम्) तू (भिषक्) वैद्य (भेषजस्य) औषध का (कर्ता) करनेवाला (असि) है। (त्वया) तेरे साथ (गाम्) गौ, (अश्वम्) घोड़ा (पुरुषम्) पुरुष को (सनेम) हम सेवन करें ॥१॥

    भावार्थ

    राजा आदि प्रधान प्रबन्ध करें कि सब मनुष्य गौओं, घोड़ों और पुरुषों से यथावत् उपकार लेवें ॥१॥

    टिप्पणी

    १−(पुरस्तात्) अग्रतः (युक्तः) योग्यः। उद्युक्तः (वह) प्राप्नुहि, गच्छ (जातवेदः) हे प्रसिद्धविद्य (अग्ने) विद्वन् (विद्धि) जानीहि (क्रियमाणम्) अनुष्ठीयमानं कर्म (यथा) येन प्रकारेण (इदम्) (त्वम्) (भिषक्) अ० २।९।३। चिकित्सकः (भेषजस्य) औषधस्य (असि) (कर्ता) अनुष्ठाता (त्वया) (गाम्) गोजातिम् (अश्वम्) अश्वजातिम् (पुरुषम्) पुरुषसमूहम् (सनेम) षण सम्भक्तौ सम्भजेम ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Destruction of Germs and Insects

    Meaning

    O Agni, Jataveda, general physician of comprehensive knowledge of disease and medicine, come as appointed in advance, know what it is now to be done. You are the physician, you are the maker of the medicine. By you, your knowledge and application, let us have a nation of healthy people, fertile cows and fleet horses.

    Top