अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 108/ मन्त्र 3
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
स्वर सहित पद पाठयाम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥
स्वर रहित मन्त्र
यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥
स्वर रहित पद पाठयाम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥
भाष्य भाग
हिन्दी (1)
विषय
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पदार्थ
(याम्) जिस (मेधाम्) शुभगुण धारण करनेवाली बुद्धि वा सम्पत्ति को (ऋभवः) सत्य के साथ चमकनेवाले महात्मा (विदुः) जानते हैं, (याम्) जिस (मेधाम्) धारणावती बुद्धि वा सम्पत्ति को (असुराः) बड़े बुद्धिमान् पुरुष (विदुः) जानते हैं। (याम्) जिस (भद्राम्) कल्याण करनेवाली (मेधाम्) निश्चल बुद्धि वा सम्पत्ति को (ऋषयः) ऋषि लोग (विदुः) जानते हैं (ताम्) उसी को (मयि) अपने में (आ) सब ओर से (वेशयामसि) हम स्थापित करते हैं ॥३॥
भावार्थ
मनुष्य बड़े आप्त विज्ञानी पुरुषों के समान निश्चल बुद्धि और सम्पत्ति प्राप्त करके धर्म के आचरण के साथ सदा उपकार करें ॥३॥
टिप्पणी
३−(याम्) (मेधाम्) म० १। निश्चलां बुद्धिं सम्पत्तिं वा (ऋभवः) अ० १।२।३। ऋतेन भान्तीति वा−निरु० ११।१५। (विदुः) विदन्ति। जानन्ति (असुराः) प्रज्ञावन्तः−निरु० १०।३४। (ऋषयः) सन्मार्गदर्शकाः (भद्राम्) कल्याणीम्। वेदशास्त्रादिविषयाम् (मयि) आत्मनि (आ) समन्तात् (वेशयामसि) प्रवेशयामः। स्थापयामः ॥
इंग्लिश (1)
Subject
Intelligence
Meaning
That divine intelligence which the Rbhus, divine artists, knew and had, that which the Asuras, vibrant men of energy and knowledge, knew and had, that excellent and auspicious intelligence which the Rshis knew, valued and enjoyed, that same we all invoke, inculcate and receive into ourselves.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−(याम्) (मेधाम्) म० १। निश्चलां बुद्धिं सम्पत्तिं वा (ऋभवः) अ० १।२।३। ऋतेन भान्तीति वा−निरु० ११।१५। (विदुः) विदन्ति। जानन्ति (असुराः) प्रज्ञावन्तः−निरु० १०।३४। (ऋषयः) सन्मार्गदर्शकाः (भद्राम्) कल्याणीम्। वेदशास्त्रादिविषयाम् (मयि) आत्मनि (आ) समन्तात् (वेशयामसि) प्रवेशयामः। स्थापयामः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal