Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 119 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 119/ मन्त्र 3
    सूक्त - कौशिक देवता - वैश्वानरोऽग्निः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त
    23

    वै॑श्वान॒रः प॑वि॒ता मा॑ पुनातु॒ यत्सं॑ग॒रम॑भि॒धावा॑म्या॒शाम्। अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यत्तत्रैनो॒ अप॒ तत्सु॑वामि ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒र: । प॒वि॒ता । मा॒ । पु॒ना॒तु॒ । यत् । स॒म्ऽग॒रम् । अ॒भि॒ऽधावा॑मि । आ॒ऽशाम् । अना॑जानन् । मन॑सा । याच॑मान: । यत् । तत्र॑ । एन॑: । अप॑ । तत् । सु॒वा॒मि॒ ॥११९.३॥


    स्वर रहित मन्त्र

    वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम्। अनाजानन्मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥

    स्वर रहित पद पाठ

    वैश्वानर: । पविता । मा । पुनातु । यत् । सम्ऽगरम् । अभिऽधावामि । आऽशाम् । अनाजानन् । मनसा । याचमान: । यत् । तत्र । एन: । अप । तत् । सुवामि ॥११९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 119; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    वचन के प्रति पालन का उपदेश।

    पदार्थ

    (पविता) सब शुद्ध करनेवाला (वैश्वानरः) सब नरों का हितकारी (मा) मुझे (पुनातु) शुद्ध करे, (यत्) यदि (मनसा) मन से (अनाजानन्) अजान होकर (याचमानः) [अनुचित] माँगता हुआ मैं (संगरम्) अपनी प्रतिज्ञा और (आशाम्) उनकी आशा पर (अभिधावामि) पानी फेर दूँ। (तत्र) उस [कर्म] में (यत्) जो (एनः) पाप है, (तत्) उसको (अप सुवामि) मैं हटाऊँ ॥३॥

    भावार्थ

    मनुष्य शुद्धस्वभाव परमात्मा के गुणों को विचारता हुआ अपनी प्रतिज्ञा को सत्य करे, और प्रमाद करके दुष्ट कर्मों में न पड़े ॥३॥

    टिप्पणी

    ३−(वैश्वानरः) सर्वनरहितः (पविता) सर्वशोधयिता (मा) माम् (पुनातु) शोधयतु (यत्) यदि (संगरम्) स्वप्रतिज्ञाम् (अभिधावामि) धावु गतिशुद्ध्योः। अभिशोधयामि। अभिभवामि (आशाम्) तेषां लालसाम् (अनाजानन्) अज्ञानं कुर्वन् (मनसा) चेतसा (याचमानः) अनुचितं प्रार्थयमानः (यत्) (तत्र) तस्मिन् कर्मणि (एनः) पापम् (तत्) (अप सुवामि) षू प्रेरणे। अपगमयामि ॥

    इंग्लिश (1)

    Subject

    Freedom from Debt

    Meaning

    May Vaishvanara, all impeller and sanctifier, purify me, so that whatever the hope I run after, whatever the promise I make, and whatever my prayer from the heart, though all without full understanding, I may remove whatever sinful there may be in that promise, hope and prayer.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(वैश्वानरः) सर्वनरहितः (पविता) सर्वशोधयिता (मा) माम् (पुनातु) शोधयतु (यत्) यदि (संगरम्) स्वप्रतिज्ञाम् (अभिधावामि) धावु गतिशुद्ध्योः। अभिशोधयामि। अभिभवामि (आशाम्) तेषां लालसाम् (अनाजानन्) अज्ञानं कुर्वन् (मनसा) चेतसा (याचमानः) अनुचितं प्रार्थयमानः (यत्) (तत्र) तस्मिन् कर्मणि (एनः) पापम् (तत्) (अप सुवामि) षू प्रेरणे। अपगमयामि ॥

    Top