Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 134 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 3
    ऋषि: - शुक्र देवता - वज्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त
    17

    यो जि॒नाति॒ तमन्वि॑च्छ॒ यो जि॒नाति॒ तमिज्ज॑हि। जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥

    स्वर सहित पद पाठ

    य: । जि॒नाति॑ । तम् । अनु॑ । इ॒च्छ॒ । य: । जि॒नाति॑ । तम् । इत् । ज॒हि॒ । जि॒न॒त: । व॒ज्र॒ । त्वम् । सी॒मन्त॑म् । अ॒न्वञ्च॑म् । अनु॑ । पा॒त॒य॒ ॥१३४.३॥


    स्वर रहित मन्त्र

    यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि। जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥

    स्वर रहित पद पाठ

    य: । जिनाति । तम् । अनु । इच्छ । य: । जिनाति । तम् । इत् । जहि । जिनत: । वज्र । त्वम् । सीमन्तम् । अन्वञ्चम् । अनु । पातय ॥१३४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 3
    Acknowledgment

    हिन्दी (2)

    विषय

    शत्रुओं के शासन का उपदेश।

    पदार्थ

    (यः) जो पुरुष (जिनाति) अत्याचार करे, (तम्) उसको (अनु इच्छ) ढूँढ ले, (यः) जो (जिनाति) उपद्रव करे (तम् इत्) उसी को (जहि) मार डाल, (वज्र) हे वज्रधारी (त्वम्) तू (जिनतः) अत्याचारी के (सीमन्तम्) मस्तक को (अन्वञ्चम्) लगातार (अनुपातय) गिराये जा ॥३॥

    भावार्थ

    राजा नीतिपूर्वक दुराचारियों को सदा दण्ड देवे ॥३॥

    टिप्पणी

    ३−(यः) दुराचारी (जिनाति) ज्या वयोहानौ। ग्रहिज्या०। पा० ६।१।१६। इति संप्रसारणम्। हानिं करोति (तम्) (अन्विच्छ) अन्वेषणेन प्राप्नुहि (इत्) एव (जहि) मारय (जिनतः) हानिं कुर्वतः पुरुषस्य (वज्र) अर्शआद्यच्। वज्रधारिन्, (सीमन्तः) शरीरस्य सीम्नोऽन्तः। शकन्ध्वादित्वात् पररूपम्। शिरः (अन्वञ्चम्) अनु+अञ्चु गतौ−क्विन्। अनु पश्चात् अनुक्रमेण प्राप्तम् (अनु) पश्चात् (पातय) अधो गमय ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Destruction of Enemies

    Meaning

    O thunderbolt of law and punishment, seek out whoever oppresses, catch hold of whoever oppresses and tyrannizes and throw him off. O wielder of power and force of thunderous law, push down the head of the violent, oppressor and the terrorist. Let him never raise his head.

    Top