Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 2 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 2/ मन्त्र 2
    ऋषि: - अथर्वा देवता - सोमः, वनस्पतिः छन्दः - परोष्णिक् सूक्तम् - जेताइन्द्र सूक्त
    14

    आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः। विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ॥

    स्वर सहित पद पाठ

    आ । यम् । वि॒शन्ति॑ । इन्द॑व: । वय॑: । न । वृ॒क्षम् । अन्ध॑स: । विऽर॑प्शिन् । वि । मृध॑: । ज॒हि॒ । र॒क्ष॒स्विनी॑: ॥२.२॥


    स्वर रहित मन्त्र

    आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः। विरप्शिन्वि मृधो जहि रक्षस्विनीः ॥

    स्वर रहित पद पाठ

    आ । यम् । विशन्ति । इन्दव: । वय: । न । वृक्षम् । अन्धस: । विऽरप्शिन् । वि । मृध: । जहि । रक्षस्विनी: ॥२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 2; मन्त्र » 2
    Acknowledgment

    हिन्दी (2)

    विषय

    परम ऐश्वर्य पाने का उपदेश।

    पदार्थ

    (यम्) जिसमें (इन्दवः) अमृत रस वा ऐश्वर्य (आ) आकर (विशन्ति) प्रवेश करते हैं, (न) जैसे (वयः) पक्षी (अन्धसः) अन्न के (वृक्षम्) वृक्ष में। [वह तू] (विरप्शिन्) हे महागुणी परमेश्वर ! (रक्षस्विनीः) राक्षसों [विघ्नों] से युक्त (मृदः) हिंसाकारिणी सेनाओं [कुवासनाओं] को (वि) विविध प्रकार से (जहि) नाश कर ॥२॥

    भावार्थ

    मनुष्य परमेश्वर के उत्तम गुणों और ऐश्वर्य्यों को साक्षात् करके अपनी विघ्नकारक कुवासनाओं को दूर करके पुरुषार्थ करें ॥२॥

    टिप्पणी

    २−(आ) आगत्य (यम्) इन्द्रम् (विशन्ति) प्रविष्टा भवन्ति (इन्दवः) उन्देरिच्चादेः। उ० १।१२। इति उन्दी क्लेदने−उ प्रत्ययः, उकारस्य इत्वम्। यद्वा, इदि परमैश्वर्ये−उ प्रत्ययः। अमृतरसाः। ऐश्वर्याणि (वयः) वातेर्डिच्च। उ० ४।१३४। इति वा गतौ−इण्, स च डित्। पक्षिणः (न) उपमार्थे (वृक्षम्) (अन्धसः) अदेर्नुम् धश्च। उ० ४।२०६। इति अद भक्षणे−असुन्, दस्य धः। अन्ध इत्यन्ननामाध्यानीयं भवति−निरु० ५।१। अन्नस्य। फलराशेः (विरप्शिन्) अ० ५।२९।१३। हे महागुणिन् (वि) विविधम् (मृदः) अ० १।२१।२। हिंसिकाः सेनाः। कुवासना (जहि) नाशय (रक्षस्विनीः) रक्षोभिर्बाधकैर्विघ्नैरुपेताः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Indra Victorious

    Meaning

    O Lord Almighty, unto whom all streams of immortal glory and pearls of soma celebration converge and return like birds to the tree for the night’s rest, listen to our prayer and cast out and eliminate all self-violating fluctuations of the mind from our soul.

    Top