अथर्ववेद - काण्ड 6/ सूक्त 33/ मन्त्र 1
ऋषि: - जाटिकायन
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - इन्द्रस्तव सूक्त
37
यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः॑। इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ॥
स्वर सहित पद पाठयस्य॑ । इ॒दम् । आ । रज॑: । युज॑: । तु॒जे । जना॑:। वन॑म् । स्व᳡: । इन्द्र॑स्य । रन्त्य॑म् । बृ॒हत् ॥३३.१॥
स्वर रहित मन्त्र
यस्येदमा रजो युजस्तुजे जना वनं स्वः। इन्द्रस्य रन्त्यं बृहत् ॥
स्वर रहित पद पाठयस्य । इदम् । आ । रज: । युज: । तुजे । जना:। वनम् । स्व: । इन्द्रस्य । रन्त्यम् । बृहत् ॥३३.१॥
भाष्य भाग
हिन्दी (2)
विषय
सर्व लक्ष्मी पाने को उपदेश।
पदार्थ
(यस्य) जिस (युजः) संयोग करनेवाले परमेश्वर के (तुजे) बल में (इदम्) यह (रजः) तोक, (जनाः) सब मनुष्य, (वनम्) जल (आ) और (स्वः) सूर्य्य है, (इन्द्रस्य) उस बड़े ऐश्वर्यवाले जगदीश्वर का (रन्त्यम्) क्रीड़ा स्थान (बृहत्) बड़ा है ॥१॥
भावार्थ
जिस परमात्मा की शक्ति में यह सब संसार है, उसकी महिमा मनुष्य की समझ से बाहर है ॥१॥
टिप्पणी
१−(यस्य) (इदम्) पुरोगतम् (आ) चार्थे (रजः) लोकः (युजः) ऋत्विग्दधृक्। पा० ३।२।५९। इति युजिर् योगे−क्विन्। संयोजकस्य परमेश्वरस्य (तुजे) तुज चुरा० बले−क। बले (जनाः) मनुष्याः (वनम्) उदकम्−निघ० १।१२। (स्वः) अ० २।५।२। सु+ऋ गतौ−विच्। सूर्यः। आदित्यः (इन्द्रस्य) परमैश्वर्यवत परमात्मनः (रन्त्यम्) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रमु क्रीडायाम् क्तिच्। न क्तिचि दीर्घश्च। पा० ६।४।३९। इति अनुनासिकलोपदीर्घयोरभावः। तत्र भवः पा० ४।३।५३। इति यत्। क्रीडाभवं रमणस्थानम् (बृहत्) महत् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
The Power of Indra
Meaning
O men and women of the world, boundless, beautiful and ecstatic is the glory of Indra, friend and commander of all in union, in whose power and dominion abides this world of existence, the earth, the greenery, the waters and the heaven of freedom and joy.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal