अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 53/ मन्त्र 2
सूक्त - बृहच्छुक्र
देवता - वैश्वानरः
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वतोरक्षण सूक्त
37
पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ ऐतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ ऐतु॑। वै॑श्वान॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ॥
स्वर सहित पद पाठपुन॑: । प्रा॒ण:। पुन॑: । आ॒त्मा । न॒: । आ । ए॒तु॒ । पुन॑: । चक्षु॑: । पुन॑: । असु॑: । न॒: । आ । ए॒तु॒ । वै॒श्वा॒न॒र: । न॒: । अद॑ब्ध: । त॒नू॒ऽपा: । अ॒न्त: । ति॒ष्ठा॒ति॒ ।दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥५३.२॥
स्वर रहित मन्त्र
पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु। वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥
स्वर रहित पद पाठपुन: । प्राण:। पुन: । आत्मा । न: । आ । एतु । पुन: । चक्षु: । पुन: । असु: । न: । आ । एतु । वैश्वानर: । न: । अदब्ध: । तनूऽपा: । अन्त: । तिष्ठाति ।दु:ऽइतानि । विश्वा ॥५३.२॥
भाष्य भाग
हिन्दी (1)
विषय
स्वास्थ्य की रक्षा का उपदेश।
पदार्थ
(पुनः) बार-बार (प्राणः) प्राण, (पुनः) बार-बार (आत्मा) आत्मबल (नः) हमें (ऐतु) प्राप्त हो, (पुनः) बार-बार (चक्षुः) देखने का सामर्थ्य, (पुनः) बार-बार (असुः) बुद्धि (नः) हमें (ऐतु) प्राप्त हो। (अदब्धः) बेचूक, (तनूपाः) शरीरों का रक्षक (वैश्वानरः) सब नरों का हितकारी परमात्मा (नः) हमारे (विश्वा) सब (दुरितानि) कष्टों के (अन्तः) बीच में (तिष्ठाति) स्थित रहे ॥२॥
भावार्थ
मनुष्यों को योग्य है कि सदा धर्म में प्रवृत्त रह कर परमेश्वर की आज्ञा पालन करें, जिससे विश्राम के पश्चात् और पुनर्जन्म में भी उत्तम शरीर और इन्द्रियाँ प्राप्त करके सुख भोगते रहें ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ४। म० १५ ॥
टिप्पणी
२−(पुनः) वारं वारम्। विश्रामानन्तरं द्वितीये जन्मनि वा (प्राणः) जीवस्थितिहेतुः प्राणवायुः (पुनः) (आत्मा) आत्मबलम् (नः) अस्मान् (ऐतु) आगच्छतु। प्राप्नोतु (पुनः) (चक्षुः) दर्शनशक्तिः (पुनः) (असुः) प्रज्ञा−निघ० ३।९। (नः) (ऐतु) (वैश्वानरः) सर्वनरहितः परमेश्वरः (नः) अस्माकम् (तनूपाः) शरीरपालकः (अन्तः) मध्ये। अन्तरान्तरेणयुक्ते। पा० २।३।४। इति द्वितीया (तिष्ठाति) लेट्। तिष्ठेत् (दुरितानि) दुःखानि (विश्वा) सर्वाणि ॥
इंग्लिश (1)
Subject
Health Protection by Nature
Meaning
Again let pranic energy come to us, again let the soul along with the psychic complex come to us, again the eye, and again the life energy come to us. Vaishvanara, cosmic spirit of watchful life over humanity, undaunted protector of our life and body against all evils and negativities of the world abides at the very centre of our being. (The word ‘again’ is explained by Swami Dayananda as ‘again in this life or in the next birth’ in his commentary on Yajurveda 4, 15.)
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(पुनः) वारं वारम्। विश्रामानन्तरं द्वितीये जन्मनि वा (प्राणः) जीवस्थितिहेतुः प्राणवायुः (पुनः) (आत्मा) आत्मबलम् (नः) अस्मान् (ऐतु) आगच्छतु। प्राप्नोतु (पुनः) (चक्षुः) दर्शनशक्तिः (पुनः) (असुः) प्रज्ञा−निघ० ३।९। (नः) (ऐतु) (वैश्वानरः) सर्वनरहितः परमेश्वरः (नः) अस्माकम् (तनूपाः) शरीरपालकः (अन्तः) मध्ये। अन्तरान्तरेणयुक्ते। पा० २।३।४। इति द्वितीया (तिष्ठाति) लेट्। तिष्ठेत् (दुरितानि) दुःखानि (विश्वा) सर्वाणि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal