अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
ऋषि: - शन्ताति
देवता - विश्वे देवाः
छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - सर्परक्षण सूक्त
26
मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।
स्वर सहित पद पाठमा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥
स्वर रहित मन्त्र
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।
स्वर रहित पद पाठमा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥
भाष्य भाग
हिन्दी (2)
विषय
दोष के नाश के लिये उपदेश।
पदार्थ
(देवाः) हे विद्वानो ! (सतोकान्) सन्तानों सहित और (सहपूरुषान्) पुरुषों सहित (नः) हमको (अहिः) चोट देनेवाला सर्प [सर्प तुल्य अपना दोष] (मा वधीत्) न काटे। वह (संयतम्) मुँदे हुए मुख को (न) न (वि स्परत्) खोले और (व्यात्तम्) खुले मुख को (न) न (सम् यमत्) मूँदे। (देवजनेभ्यः) विद्वान् जनों को (नमः) नमस्कार है ॥१॥
भावार्थ
मनुष्य विद्वान् महात्माओं से शिक्षा पाकर अपने और अपने सन्तानों और बान्धव भृत्य आदि पुरुषों के दोषों को इस प्रकार निर्बल करदें जैसे दुष्ट सर्प को मार-मार कर निर्बल कर देते हैं ॥१॥
टिप्पणी
१−(मा वधीत्) हन्तेर्लुङि। मा हिंसीत् (नः) अस्मान् (देवाः) हे विद्वांसः (अहिः) आङि श्रिहनिभ्यां हस्वश्च। उ० ४।१३८। इति आङ्+हन हिंसागत्योः−इञ्, स च डित्, आङो ह्रस्वश्च। आहननशीलः सर्पः। सर्पतुल्य आत्मदोषः (सतोकान्) अपत्यैः सहितान् (सहपूरुषान्) बान्धवभृत्यादिसहितान् (संयतम्) संकुचितम् (न) निषेधे (वि) विवृत्य (स्परत्) स्पृ प्रीतिचलनयोः−लेट्। चालयेत् (व्यात्तम्) अच उपसर्गात् तः। पा० ७।४।४७। इति व्याङ् पूर्वाद् दाञो निष्ठायां तकारः। विवृतं मुखम् (न) (संयमत्) संश्लिष्येत् (नमः) सत्कारः (देवजनेभ्यः) विद्वत्पुरुषेभ्यः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Caution and Care against the Evil
Meaning
O Vishvedevas, learned people and specialists, let no snake bite us and kill us, living with our children and our people in general. Let it not open its mouth if it is closed, let it not close its mouth if it is open. Honour and salutations to the noble learned people for the safety of life.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal