Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 65 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 65/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः, पराशरः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त
    37

    इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः। जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । च॒का॒र॒ । प्र॒थ॒मम् । नै॒:ऽह॒स्तम् । असु॑रेभ्य: । जय॑न्तु । सत्वा॑न: । मम॑ ।स्थि॒रेण॑ । इन्द्रे॑ण । मे॒दिना॑ ॥६५.३॥


    स्वर रहित मन्त्र

    इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः। जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥

    स्वर रहित पद पाठ

    इन्द्र: । चकार । प्रथमम् । नै:ऽहस्तम् । असुरेभ्य: । जयन्तु । सत्वान: । मम ।स्थिरेण । इन्द्रेण । मेदिना ॥६५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 65; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    सेनापति के लक्षणों का उपदेश।

    पदार्थ

    (इन्द्रः) बड़े ऐश्वर्यवाले सेनापति ने (असुरेभ्यः) असुर शत्रुओं को (नैर्हस्तम्) निहत्थापन (प्रथमम्) पहिले (चकार) किया था। (स्थिरेण) स्थिर स्वभाव, (मेदिना) स्नेही (इन्द्रेण) उस बड़े सेनापति के साथ (मम) मेरे (सत्वानः) वीर लोग (जयन्तु) जीतें ॥३॥

    भावार्थ

    जिस शूर सेनापति की सहायता से पहिले शत्रुओं को जीता है, उसकी सहायता से शत्रुओं को अब भी जीतें ॥३॥

    टिप्पणी

    ३−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (चकार) कृतवान् (प्रथमम्) पूर्वस्मिन् काले (नैर्हस्तम्) भावे−अण्। निर्हस्तत्वं हस्तसामर्थ्यवैक्ल्यम् (असुरेभ्यः) देवविरुद्धेभ्यः शत्रुभ्यः (जयन्तु) अभिभवन्तु शत्रून् (सत्वानः) अ० ५।२।८। उद्योगिनो वीराः (मम) प्रजागणस्य (स्थिरेण) दृढस्वभावेन (इन्द्रेण) सेनापतिना (मेदिना) अ० ३।६।२। शमित्यष्टाभ्यो घिनुण्। पा० ३।२।१४१। इति ञिमिदा स्नेहने−घिनुण्। स्नेहिना ॥

    इंग्लिश (1)

    Subject

    Victory Over Enemy

    Meaning

    Indra, supreme ruler of life, created and designed the first and highest armless disarming weapon against the negative and demonic forces of the world. May my enlightened warriors win their battles of life under the leadership of Indra, the Spirit inviolable, immovable, steadfast. (The battle that rages is between the positive and the negative forces without the search for balance and evolution. So it rages on, doesn’t end. The ultimate weapon of ultimate victory is the constructive, reconstructive and rejuvenating yajnic fragrance of love and indefatigable spirit of union and brotherhood.)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (चकार) कृतवान् (प्रथमम्) पूर्वस्मिन् काले (नैर्हस्तम्) भावे−अण्। निर्हस्तत्वं हस्तसामर्थ्यवैक्ल्यम् (असुरेभ्यः) देवविरुद्धेभ्यः शत्रुभ्यः (जयन्तु) अभिभवन्तु शत्रून् (सत्वानः) अ० ५।२।८। उद्योगिनो वीराः (मम) प्रजागणस्य (स्थिरेण) दृढस्वभावेन (इन्द्रेण) सेनापतिना (मेदिना) अ० ३।६।२। शमित्यष्टाभ्यो घिनुण्। पा० ३।२।१४१। इति ञिमिदा स्नेहने−घिनुण्। स्नेहिना ॥

    Top