अथर्ववेद - काण्ड 6/ सूक्त 86/ मन्त्र 3
स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्याणाम्। दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ॥
स्वर सहित पद पाठस॒म्ऽराट् । अ॒सि॒ । असु॑राणाम् । क॒कुत् । म॒नुष्या᳡णाम् । दे॒वाना॑म्। अ॒र्ध॒ऽभाक् । अ॒सि॒ । त्वम् । ए॒क॒ऽवृ॒ष: । भ॒व॒ ॥८६.३॥
स्वर रहित मन्त्र
सम्राडस्यसुराणां ककुन्मनुष्याणाम्। देवानामर्धभागसि त्वमेकवृषो भव ॥
स्वर रहित पद पाठसम्ऽराट् । असि । असुराणाम् । ककुत् । मनुष्याणाम् । देवानाम्। अर्धऽभाक् । असि । त्वम् । एकऽवृष: । भव ॥८६.३॥
भाष्य भाग
हिन्दी (2)
विषय
साम्राज्य पाने का उपदेश।
पदार्थ
[हे पुरुष !] (असुराणाम्) बुद्धिमानों का (सम्राट्) सम्राट्, और (मनुष्याणाम्) मननशील मनुष्यों का (ककुत्) शिखा (असि) है। (देवानाम्) जय चाहनेवालों की (अर्धभाक्) वृद्धि का बाँटनेवाला (असि) है, [हे पुरुष !] (त्वम्) तू (एकवृषः) अकेला स्वामी (भव) हो ॥३॥
भावार्थ
मनुष्य सब से अधिक गुणी होकर चक्रवर्त्ती राजा बने ॥३॥
टिप्पणी
३−(सम्राट्) अ० ४।१।५। सम्यग्राजमानः। चक्रवर्ती (असि) वर्तसे (असुराणाम्) असुरत्वं प्रज्ञावत्वम्, असुरिति प्रज्ञानाम−निरु० १०।३४। रो मत्वर्थीयः प्रज्ञावताम् (ककुत्) अ० ३।४।२। शिखररूपी। प्रधानः (मनुष्याणाम्) मननशीलानाम् (देवानाम्) विजिगीषूणाम् (अर्धभाक्) ऋधु वृद्धौ भावे−घञ्। अर्ध+भाज पृथक्कर्मणि−क्विप्। अर्धस्य वर्धनस्य भागी। अन्यत् पूर्ववत् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
The One Supreme
Meaning
You are the refulgent ruler of life energies, you are on top of the entire humanity, you are half way up to share the nature of divinities. O ruler, you be the mighty generous one most excellent master over all dedicated to One Supreme.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal