अथर्ववेद - काण्ड 6/ सूक्त 87/ मन्त्र 1
ऋषि: - अथर्वा
देवता - ध्रुवः
छन्दः - अनुष्टुप्
सूक्तम् - राज्ञः संवरण सूक्त
7
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥
स्वर सहित पद पाठआ ।त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्त: । अ॒भू॒: । ध्रु॒व: । ति॒ष्ठ॒ । अवि॑ऽचाचलत् । विश॑: । त्वा॒ । सर्वा॑: । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥८७.१॥
स्वर रहित मन्त्र
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्। विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥
स्वर रहित पद पाठआ ।त्वा । अहार्षम् । अन्त: । अभू: । ध्रुव: । तिष्ठ । अविऽचाचलत् । विश: । त्वा । सर्वा: । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥८७.१॥
विषय - राजतिलक यज्ञ के लिये उपदेश।
पदार्थ -
[हे राजन् !] (त्वा) तुझको (आ=आनीय) लाकर (अहार्षम्) मैंने स्वीकार किया है। (अन्तः) सभा के मध्य (अभूः) तू वर्त्तमान हुआ है। (ध्रुवः) निश्चित बुद्धि और (अविचाचलत्) निश्चलस्वभाव होकर (तिष्ठ) स्थिर हो (सर्वाः) सब (विशः) प्रजायें (त्वा वाञ्छन्तु) तेरी कामना करें, (राष्ट्रम्) राज्य (त्वत्) तुझसे (मा अधिभ्रशत्) कभी भ्रष्ट न होवे ॥१॥
भावार्थ - प्रजागण सबसे उत्तम पुरुष को राजा बना कर उपदेश करें, जिससे वह सदा धार्मिक पुरुषार्थी रहे और बुरे आचरण से राज्य नष्ट न होवे ॥१॥ यह सूक्त ऋग्वेद में है−१०।१७३।१-३। और यह मन्त्र यजुर्वेद में है−१२।११ ॥
टिप्पणी -
१−(आ) आनीय (त्वा) त्वां राजानम् (अहार्षम्) स्वीकृतवानस्मि (अन्तः) सभामध्ये (अभूः) विराजमानोऽभवः (ध्रुवः) स्रुवः क। उ० २।६१। इति ध्रु स्थैर्य्ये−क। निश्चितबुद्धिः (तिष्ठ) स्थिरो भव (अविचाचलत्) चल गतौ−यङ्लुगन्तात्, शतृ। नाभ्यस्ताच्छतुः। पा० ७।१।७८। इति नुम्प्रतिषेधः। निश्चलस्वभावः (विशः) प्रजाः। मनुष्याः−निघ० २।३। (सर्वाः) अखिलाः (त्वा) (वाञ्छन्तु) वाछि इच्छायाम्। कामयन्तु (त्वत्) त्वत्तः (राष्ट्रम्) राज्यम् (अधि) अधिकम्। कदापि (मा भ्रशत्) भ्रशु अधःपतने माङि लुङि पुषादित्वात् च्लेरङादेशः। मा नष्टं स्यात् ॥
Bhashya Acknowledgment
Subject - Ruler’s Selection and Stability
Meaning -
O Ruler, I conduct you to the seat of governance in the council. Take it at the centre of the Rashtra, be firm, never vascillate. Let all people love and honour you. Let not the Rashtra fall foul of you nor you swerve from the Rashtra and its honour.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal