Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 92 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 92/ मन्त्र 3
    ऋषिः - अथर्वा देवता - वाजी छन्दः - त्रिष्टुप् सूक्तम् - वाजी सूक्त
    52

    त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

    स्वर सहित पद पाठ

    त॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥


    स्वर रहित मन्त्र

    तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥

    स्वर रहित पद पाठ

    तनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3
    Acknowledgment

    हिन्दी (3)

    विषय

    राजा के धर्म का उपदेश।

    पदार्थ

    (वाजिन्) हे बलवान् राजन् ! (ते) तेरा (तनूः) शरीर (तन्वम्) हमारे शरीर को (नयन्ती) ले चलता हुआ (अस्मभ्यम्) हमारे लिये और (तुभ्यम्) तेरे लिये (वामम्) सेवनीय धन और (शर्म) सुख (धावतु) शीघ्र पहुँचावे। (अह्रुतः) कुटिलता रहित (देवः) विजय चाहनेवाले आप (धरुणाय) हमारे धारण के लिये (महः) बड़ी (त्वम्) अपनी (ज्योतिः) ज्योति (आ) भले प्रकार (मिमीयात्) निर्माण करें (दिवि इव) जैसे सूर्यमण्डल में [ज्योति] ॥३॥

    भावार्थ

    राजा को योग्य है कि छल-कपट छोड़ कर अनेक प्रकार के वैज्ञानिक शिल्प आदि व्यवहारों से अपने लिये और प्रजा के लिये धन और सुख बढ़ा कर अद्वितीय कीर्तिमान् हो ॥३॥ इति नवमोऽनुवाकः ॥

    टिप्पणी

    ३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥

    इस भाष्य को एडिट करें

    विषय

    दिवि ज्योतिः, स्वं महः

    पदार्थ

    १. हे (वाजिन्) = शक्तिशाली साधक! (ते तन:) = तेरा यह शरीर (तन्वं नयन्ती) = शक्तिविस्तार को [तन् विस्तारे] प्राप्त कराता हुआ (अस्मभ्यम्) = हमारे लिए (वामं धावतु) = जो भी सुन्दर-शुभ है, उसे प्रास कराए। लोक-कल्याण का यह कार्य अन्तत: (तुभ्यं शर्म) = तुझे सुख देनेवाला हो। २. वह (अह्रूता) = कुटिलताओं से रहित (देवः) = प्रकाशमय प्रभु (धरुणाय) = हमारे धारण के लिए (दिवि ज्योतिः इव) = मस्तिष्क में प्रकाश के समान (स्वं महः) = आत्मिक तेज को (आमिमीयात्) = हममें निर्मित करे।

    भावार्थ

    एक साधक अपनी साधना करके लोक-कल्याण के कार्यों में प्रवृत्त हो। वह लोगों को शक्ति-विस्तार के मार्ग का उपदेश करे। प्रकाशमय प्रभु हमें ज्ञान व आत्मिक तेज प्राप्त कराएँ।

    विशेष

    ज्ञान व आत्मिक तेज प्राप्त करके शान्ति का विस्तार करनेवाला शन्ताति' अगले सूक्त का ऋषि है।

     

    इस भाष्य को एडिट करें

    भाषार्थ

    (वाजिन्) हे वेग वाले अश्व ! (ते तनूः) तेरी तनू (तम्वम्) अश्वारोही की (तन्वम्) तनू को (नयन्ती) युद्ध भूमि में ले जाती हुई, (अस्मभ्यम्) हमारे लिये (वामम्) सुन्दर रूप में (धावतु) दौड़े, (तुभ्यम्) जोकि तेरे लिये भी (शर्म) सुख पहुंचाए। (महः) महान् [सौर मण्डल] के (धरुणाय) धारण के लिये (अह्रुतः) अकुटिल हुआ (देवः) द्युतिमान् सूर्य (इव) जैसे (दिवि) द्युलोक में या दिन में (स्वम्, ज्योतिः) निज ज्योति को (आ मिमीयात) पूर्णतया प्राप्त होता है [वैसे हे अश्व ! तू भी निज शक्ति को, वेग को प्राप्त हो]।

    टिप्पणी

    [देवः= दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा (निरुक्त ७।४।१५)। शर्म सुखनाम (निघं० ३।६)। दिवि= दिवा अहर्नाम; दिवेदिवे अह्नाम (निघं० १।९)। मिमीयात्=मी गतौ (चूरादिः); गतेस्त्रयोऽर्थाः, दानम्, गतिः, प्राप्तिश्च। प्राप्त्यर्थ अभिप्रेत है।

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Energy, Action, Achievement

    Meaning

    O Vajin, mighty ruler and victorious leader, may your power and person leading the body politic of the nation bring for us and for your self-fulfilment beauty of life, peace and excellence and, may the lord self- refulgent above, without reservation or deviation, create for the great sustaining social order wealth, power and grandeur brilliant as the light in heaven.

    इस भाष्य को एडिट करें

    Translation

    O speedy courser, may your body, carrying the body (of the rider), being wealth for us and comfort for you. May the great simple-hearted Lord, make His light shine for the sustenance (of the world), like the light of the sky.(Also Rg X.56.1)

    इस भाष्य को एडिट करें

    Translation

    Let the body of this strong steed carrying the body of ours fun blessing us with happiness and wining protein for you, O King! May this (strong steed) unswerving it establish its own luster for upholding us as the mighty sun establishes its splendure in the heaven.

    इस भाष्य को एडिट करें

    Translation

    O powerful king, may thy body urging our body bring useful wealth and joy for thee and us. Free from crookedness, desirous of victory, nicely establish thy luster for our support, as does the Sun in heaven.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥

    इस भाष्य को एडिट करें
    Top