Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 98 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 1
    ऋषि: - अथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - विजयी राजा
    49

    इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै। च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्यो भवे॒ह ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । ज॒या॒ति॒ । न । परा॑ । ज॒या॒तै॒ । अ॒धि॒ऽरा॒ज: । राज॑ऽसु । रा॒ज॒या॒तै॒ । च॒र्कृत्य॑: । ईड्य॑: । वन्द्य॑ । च॒ । उ॒प॒ऽसद्य॑: । न॒म॒स्य᳡: । भ॒व॒ । इ॒ह ॥९८.१॥


    स्वर रहित मन्त्र

    इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै। चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥

    स्वर रहित पद पाठ

    इन्द्र: । जयाति । न । परा । जयातै । अधिऽराज: । राजऽसु । राजयातै । चर्कृत्य: । ईड्य: । वन्द्य । च । उपऽसद्य: । नमस्य: । भव । इह ॥९८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (इन्द्रः) सम्पूर्ण ऐश्वर्यवाला परमात्मा [हमें] (जयाति) विजय करावे, और (न पराजयातै) कभी न हरावे, (अधिराजः) महाराजाधिराज जगदीश्वर [हमें] (राजयातै) राजा बनाये रक्खे। [हे महाराजेश्वर !] (चर्कृत्यः) अत्यन्त करने योग्य कर्मों में चतुर, (ईड्यः) प्रशंसनीय, (वन्द्यः) वन्दनायोग्य, (उपसद्यः) शरण लेने योग्य (च) और (नमस्यः) नमस्कारयोग्य तू (इह) यहाँ [हमारे बीच] (भव) वर्तमान हो ॥१॥

    भावार्थ

    सब मनुष्य राजा और प्रजा एक सर्वनियन्ता सर्वाधीश परमपिता जगदीश्वर को महाराजाधिराज जान कर धर्म से परस्पर पालन में प्रवृत्त रहें ॥१॥ मन्त्र १, २ ऋग्वेदादिभाष्यभूमिका, राजप्रजाधर्म विषय, पृष्ठ २२१ में व्याख्यात है ॥

    टिप्पणी

    १−(इन्द्रः) परमैश्वर्यवान् परमात्मा (जयाति) लेटि रूपं णिजर्थः। विजापयेत् स्वसेवकान् (न परा जयातै) मा पराजयं प्रापयेत् (अधिराजः) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति राजशब्दात्−टच्, टेर्लोपश्च। सर्वेषां राज्ञामधिपतिः (राजसु) चक्रवर्तिराजसु माण्डलिकेषु च (राजयातै) णिचि लेटि रूपम्। राजयेत्। राज्ञः कुर्यात् (चर्कृत्यः) यङलुगन्तात्करोतेः−क्त, ततः साध्वर्थे यत्। चर्कृतेषु, अतिशयेन कर्तव्येषु कर्मसु साधुः कुशलः (ईड्यः) स्तुत्यः (वन्द्यः) वन्दनीयः (उपसद्यः) उपसदनीयः शरणयोग्यः (नमस्यः) नमस्करणीयः। माननीयः (भव) वर्तस्व (इह) अत्र। अस्मासु ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Indra, the Victor

    Meaning

    It is Indra, the brave, omnipotent, that wins, never defeated, and makes us win, ever without defeat. And he shines on top, sole ruler over leaders, admirable, adorable, worthy of worship, love and reverence and total submission and surrender. O lord omnipotent, be with us, here itself, never for away.

    Top