Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 102 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 102/ मन्त्र 1
    सूक्त - प्रजापतिः देवता - द्यावापृथिवी, अन्तरिक्षम्, मृत्युः छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - आत्मन अहिंसन सूक्त
    46

    न॑म॒स्कृत्य॒ द्यावा॑पृथि॒वीभ्या॑म॒न्तरि॑क्षाय मृ॒त्यवे॑। मे॒क्षाम्यू॒र्ध्वस्तिष्ठ॒न्मा मा॑ हिंसिषुरीश्व॒राः ॥

    स्वर सहित पद पाठ

    न॒म॒:ऽकृत्य॑ । द्यावा॑पृथि॒वीभ्या॑म् । अ॒न्तरि॑क्षाय । मृ॒त्यवे॑ । मे॒क्षामि॑ । ऊ॒र्ध्व: । तिष्ठ॑न् । मा । मा॒ । हिं॒स‍ि॒षु॒: । ई॒श्व॒रा: ॥१०७.१॥


    स्वर रहित मन्त्र

    नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे। मेक्षाम्यूर्ध्वस्तिष्ठन्मा मा हिंसिषुरीश्वराः ॥

    स्वर रहित पद पाठ

    नम:ऽकृत्य । द्यावापृथिवीभ्याम् । अन्तरिक्षाय । मृत्यवे । मेक्षामि । ऊर्ध्व: । तिष्ठन् । मा । मा । हिंस‍िषु: । ईश्वरा: ॥१०७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 102; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    ऊँचे पद पाने का उपदेश।

    पदार्थ

    (द्यावापृथिवीभ्याम्) सूर्यलोक और पृथिवीलोक को और (अन्तरिक्षाय) अन्तरिक्षलोक को (नमस्कृत्य) नमस्कार करके (मृत्यवे) मृत्यु नाश करने के लिये (ऊर्ध्वः) ऊपर (तिष्ठन्) ठहरता हुआ (मोक्षामि) मैं चलता हूँ, (ईश्वराः) [कोई] बलवान् (मा) मुझको (मा हिंसिषुः) न हानि करे ॥१॥

    भावार्थ

    मनुष्य ऊपर, नीचे और मध्य विचार कर और संसार के सब पदार्थों से उपकार लेकर उच्चपद प्राप्त करें ॥१॥ इति नवमोऽनुवाकः ॥

    टिप्पणी

    १−(नमस्कृत्य) सत्कृत्य। उपकृत्य (द्यावापृथिवीभ्याम्) सूर्यभूलोकाभ्याम् (अन्तरिक्षाय) मध्यलोकाय (मृत्यवे) अ० ५।३०।१२। मृत्युं नाशयितुम् (मोक्षामि) म्यक्षति, मियक्षति, गतिकर्मा-निघ० २।१४। छान्दसं रूपम्। मियक्षामि। गच्छामि (ऊर्ध्वः) उच्चः (तिष्ठन्) स्थितिं कुर्वन् (मा) माम् (मा हिंसिषुः) मा नाशयन्तु (ईश्वराः) केऽपि बलवन्तः ॥

    इंग्लिश (1)

    Subject

    Living High

    Meaning

    Having done homage to heaven and earth, and to the middle regions, and having acknowledged the fact of death as inevitable counterpart of life, now standing high, I watch the world and go forward. Let no powers of earthly nature hurt and violate me.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(नमस्कृत्य) सत्कृत्य। उपकृत्य (द्यावापृथिवीभ्याम्) सूर्यभूलोकाभ्याम् (अन्तरिक्षाय) मध्यलोकाय (मृत्यवे) अ० ५।३०।१२। मृत्युं नाशयितुम् (मोक्षामि) म्यक्षति, मियक्षति, गतिकर्मा-निघ० २।१४। छान्दसं रूपम्। मियक्षामि। गच्छामि (ऊर्ध्वः) उच्चः (तिष्ठन्) स्थितिं कुर्वन् (मा) माम् (मा हिंसिषुः) मा नाशयन्तु (ईश्वराः) केऽपि बलवन्तः ॥

    Top