Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 108 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 108/ मन्त्र 1
    सूक्त - भृगुः देवता - अग्निः छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त
    45

    यो न॑स्ता॒यद्दिप्स॑ति॒ यो न॑ आ॒विः स्वो वि॒द्वानर॑णो वा नो अग्ने। प्र॒तीच्ये॒त्वर॑णी द॒त्वती॒ तान्मैषा॑मग्ने॒ वास्तु॑ भू॒न्मो अप॑त्यम् ॥

    स्वर सहित पद पाठ

    य: । न॒: । ता॒यत् । दिप्स॑ति । य: । न॒: । आ॒वि: । स्व: । वि॒द्वान् । अर॑ण: । वा॒ । न॒: । अ॒ग्ने॒ । प्र॒तीची॑ । ए॒तु॒ । अर॑णी । द॒त्वती॑ । तान् । मा । ए॒षा॒म् । अ॒ग्ने॒ । वास्तु॑ । भू॒त् । मो इति॑ । अप॑त्यम् ॥११३.१॥


    स्वर रहित मन्त्र

    यो नस्तायद्दिप्सति यो न आविः स्वो विद्वानरणो वा नो अग्ने। प्रतीच्येत्वरणी दत्वती तान्मैषामग्ने वास्तु भून्मो अपत्यम् ॥

    स्वर रहित पद पाठ

    य: । न: । तायत् । दिप्सति । य: । न: । आवि: । स्व: । विद्वान् । अरण: । वा । न: । अग्ने । प्रतीची । एतु । अरणी । दत्वती । तान् । मा । एषाम् । अग्ने । वास्तु । भूत् । मो इति । अपत्यम् ॥११३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 108; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    शत्रुओं के नाश का उपदेश।

    पदार्थ

    (अग्ने) हे विद्वान् राजन् ! (यः) जो कोई (नः) हमें (तायत्) छिपे-छिपे, (यः) जो कोई (नः) हमें (आविः) खुले-खुले, (दिप्सति) सताना चाहता है, (नः) हमें (विद्वान्) जानता हुआ (स्वः) अपना पुरुष, (वा) अथवा (अरणः) बाहिरी पुरुष। (प्रतीची) चढ़ाई करती हुई, (दत्वती) दमनशीला, (अरणी) शीघ्रगामिनी वा मारनेवाली [सेना] (तान्) उन पर (एतु) पहुँचे, (अग्ने) हे तेजस्वी राजन् ! (एषाम्) इनका (मा) न तो (वास्तु) घर (मो) और न (अपत्यम्) बालक (भूत्) रहे ॥१॥

    भावार्थ

    राजा भीतरी और बाहिरी अधर्मियों का नाश करके धर्म्मात्माओं की रक्षा करे ॥१॥

    टिप्पणी

    १−(यः) कश्चित् (नः) अस्मान् (तायत्) अ० ४।१६।१। तायृ सन्तानपालनयोः-अति। तायुः स्तेनः-निघ० ३।२४। तायत्, अन्तर्हितनामैतत्-इति सायणः। अप्रकाशम्। गुप्तम् (दिप्सति) अ० ४।३६।२। हिंसितुमिच्छति (यः) (नः) अस्मान् (आविः) अर्चिशुचि०। उ० २।१०८। आ+अव रक्षणे-इसि। आविरावेदनात्-निरु० ८।१५। प्रकाशम् (स्वः) स्वकीयो बन्धुः (विद्वान्) जानन् (अरणः) अ० १।१९।३। विदेशीयः (वा) अथवा (नः) अस्मान् (अग्ने) विद्वन्। तेजस्विन् राजन् (प्रतीची) अ० ३।२७।३। अभिमुखं गच्छन्ती (एतु) गच्छतु (अरणी) अर्तिसृधृ०। उ० २।१०२। ऋ गतौ हिंसायां च-अनि, ङीप्। शीघ्रगामिनी। शत्रुनाशिनी सेना (दत्वती) अ० ४।३।२। हसिमृग्रिण्वामिदमि०। उ० ३।८६। दमु उपशमे−तन्। दन्त-मतुप्, ङीप्। पद्दन्नोमास्०। पा० ६।१।६३। इति दत्। दन्तवती। दमनशीला (तान्) शत्रून् (मा) निषेधे (एषाम्) शत्रूणाम् (अग्ने) राजन् (वास्तु) वसेरगारे णिच्च। उ० १।७०। वस निवासे-तुन्, स च णित्। गृहम् (मो भूत्) मैव भूयात् (अपत्यम्) पुत्रादिकम् ॥

    इंग्लिश (1)

    Subject

    Elimination of the Evil

    Meaning

    Whatever the force that wants to hurt and injure us, whether covertly or overtly, our own at close or far at distant, knowing us or not, O Agni, leading light, enlightened Ruler, let the toothed weapon of punishment fall upon them. Let there be no place of rest for them, no survival, no successor.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(यः) कश्चित् (नः) अस्मान् (तायत्) अ० ४।१६।१। तायृ सन्तानपालनयोः-अति। तायुः स्तेनः-निघ० ३।२४। तायत्, अन्तर्हितनामैतत्-इति सायणः। अप्रकाशम्। गुप्तम् (दिप्सति) अ० ४।३६।२। हिंसितुमिच्छति (यः) (नः) अस्मान् (आविः) अर्चिशुचि०। उ० २।१०८। आ+अव रक्षणे-इसि। आविरावेदनात्-निरु० ८।१५। प्रकाशम् (स्वः) स्वकीयो बन्धुः (विद्वान्) जानन् (अरणः) अ० १।१९।३। विदेशीयः (वा) अथवा (नः) अस्मान् (अग्ने) विद्वन्। तेजस्विन् राजन् (प्रतीची) अ० ३।२७।३। अभिमुखं गच्छन्ती (एतु) गच्छतु (अरणी) अर्तिसृधृ०। उ० २।१०२। ऋ गतौ हिंसायां च-अनि, ङीप्। शीघ्रगामिनी। शत्रुनाशिनी सेना (दत्वती) अ० ४।३।२। हसिमृग्रिण्वामिदमि०। उ० ३।८६। दमु उपशमे−तन्। दन्त-मतुप्, ङीप्। पद्दन्नोमास्०। पा० ६।१।६३। इति दत्। दन्तवती। दमनशीला (तान्) शत्रून् (मा) निषेधे (एषाम्) शत्रूणाम् (अग्ने) राजन् (वास्तु) वसेरगारे णिच्च। उ० १।७०। वस निवासे-तुन्, स च णित्। गृहम् (मो भूत्) मैव भूयात् (अपत्यम्) पुत्रादिकम् ॥

    Top