अथर्ववेद - काण्ड 7/ सूक्त 28/ मन्त्र 1
वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥
स्वर सहित पद पाठवे॒द: । स्व॒स्ति: । द्रु॒ऽघ॒न: । स्व॒स्ति: । प॒र॒शु: । वेदि॑: । प॒र॒शु: । न॒: । स्व॒स्ति । ह॒वि॒:ऽकृत॑: । य॒ज्ञिया॑: । य॒ज्ञऽका॑मा: । ते । दे॒वास॑: । य॒ज्ञम् । इ॒मम् । जु॒ष॒न्ता॒म् ॥२९.१॥
स्वर रहित मन्त्र
वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति। हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥
स्वर रहित पद पाठवेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥
भाष्य भाग
हिन्दी (2)
विषय
यज्ञ करने का उपदेश।
पदार्थ
(वेदः) वेद [ईश्वरीय ज्ञान] (स्वस्तिः) मङ्गलकारी हो, (द्रुघणः) मुद्गर [मोगरी] (स्वस्तिः) मङ्गलकारी हो, (वेदिः) वेदी [यज्ञभूमि, हवनकुण्ड आदि], (परशुः) फरसा [वा गड़ासी] और (परशुः) कुल्हाड़ी (नः) हमें (स्वस्ति) मङ्गलकारी हो। (हविष्कृतः) देने लेने योग्य व्यवहार करनेवाले, (यज्ञियाः) पूजनीय, (यज्ञकामाः) मिलाप चाहनेवाले (ते) वे (देवासः) विद्वान् लोग (इमम्) इस (यज्ञम्) यज्ञ [पूजनीय कर्म को] (जुषन्ताम्) स्वीकार करें ॥१॥
भावार्थ
मनुष्य वेदज्ञान द्वारा सब उचित सामग्री लेकर विद्वानों के सत्सङ्ग से अग्नि में हवन तथा शिल्प सम्बन्धी संयोग-वियोग आदि क्रिया करके आनन्दित रहें ॥१॥
टिप्पणी
१−(वेदः) हलश्च। पा० ३।३।१२१। इति विद ज्ञाने, विद सत्तायाम्, विद्लृ लाभे, विद विचारणे-घञ्। संहितात्मकः परमेश्वरोक्तो ग्रन्थभेदः (स्वस्तिः) अ० १।३०।२। मङ्गलकरः (द्रुघणः) करणेऽयोविद्रुषु। पा० ३।३।८२। इति द्रु+हन्-अप्, घनादेशश्च। पूर्वपदात्संज्ञायामगः। पा० ८।४।३। इति णत्वम्। द्रुमयः काष्ठमयो घनः। मुद्गरः (स्वस्तिः) (परशुः) अ० ३।१९।४। तृणादिच्छेदनी (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। इति विद ज्ञाने-इन्। यज्ञभूमिः। हवनकुण्डादिः। पण्डितः (परशुः) वृक्षच्छेदनसाधनं कुठारः (नः) अस्मभ्यम् (स्वस्ति) सुखकरः (हविष्कृतः) दातव्यग्राह्यव्यवहारकर्तारः (यज्ञियाः) आदरार्हाः (यज्ञकामाः) संगतिं कामयमानाः (ते) प्रसिद्धाः (देवासः) व्यवहारिणो विद्वांसः (यज्ञम्) पूजनीयं व्यवहारम् (इमम्) (जुषन्ताम्) सेवन्ताम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Prayer for Svasti
Meaning
May the Veda be the harbinger of the good for us in life. May the grinder be good and used for the good purpose. May the knife be good and be used for positive purpose. May the yajna altar be good and bring us good fortune. May our axe be good and be used only for good and peaceful purposes. May divine sages and brilliant scholars, lovers of yajnic company and social creativity, dedicated to yajna and bearing offers of holy materials, love and join this yajna of learning, science and social creativity of universal value.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal