अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 2
सूक्त - अथर्वा
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नीनाशन सूक्त
39
इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ॥
स्वर सहित पद पाठइ॒मा: । या: । ते॒ । श॒तम् । हि॒रा: । स॒हस्र॑म् । ध॒मनी॑: । उ॒त । तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धा॒म् ॥३६.२॥
स्वर रहित मन्त्र
इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥
स्वर रहित पद पाठइमा: । या: । ते । शतम् । हिरा: । सहस्रम् । धमनी: । उत । तासाम् । ते । सर्वासाम् । अहम् । अश्मना । बिलम् । अपि । अधाम् ॥३६.२॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ
[हे राजन् !] (ते) तेरी (इमाः) यह (याः) जो (शतम्) सौ [बहुत] (हिराः) सूक्ष्म नाड़ियाँ (उत) और (सहस्रम्) सहस्र [अनेक] (धमनीः) स्थूल नाड़ियाँ हैं। (ते) तेरी (तासाम्) उन (सर्वासाम्) सब [नाड़ियों] के (बिलम्) छिद्र को (अहम्) मैं [प्रजागण] ने (अश्मना) व्यापक [अथवा पाषाण समान दृढ़] उपाय से (अपि) निश्चय करके (अधाम्) पुष्ट किया है ॥२॥
भावार्थ
प्रजागण राजा की शारीरिक और आत्मिक शक्ति बढ़ा कर उसे सदा प्रसन्न रक्खें ॥२॥
टिप्पणी
२−(इमाः) शरीरस्थाः (याः) (ते) त्वदीयाः (शतम्) बहुसंख्याकाः (हिराः) अ० १।१७।१। सूक्ष्मा नाड्यः (सहस्रम्) अनेकाः (धमनीः) अ० १।१७।२। स्थूला नाड्यः (उत) अपि (तासाम्) (ते) त्वदीयानाम् (सर्वासाम्) नाडीनाम् (अहम्) प्रजागणः (अश्मना) अ० १।२।२। व्यापकेनोपायेन। यद्वा पाषाणवद्दृढोपायेन (बिलम्) बिल भेदने-क। बिलं भरं भवति बिभर्त्तेः-निरु० २।१७। छिद्रम् (अपि) निश्चयेन (अधाम्) धाञो लुङ्। पोषितवानस्मि ॥
इंग्लिश (1)
Subject
Noble Social Order
Meaning
These veins of your system which are in hundreds and the nerves and arteries which are in thousands I watch, and the loophole or leakage of them all I have close up with innviolable cover.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(इमाः) शरीरस्थाः (याः) (ते) त्वदीयाः (शतम्) बहुसंख्याकाः (हिराः) अ० १।१७।१। सूक्ष्मा नाड्यः (सहस्रम्) अनेकाः (धमनीः) अ० १।१७।२। स्थूला नाड्यः (उत) अपि (तासाम्) (ते) त्वदीयानाम् (सर्वासाम्) नाडीनाम् (अहम्) प्रजागणः (अश्मना) अ० १।२।२। व्यापकेनोपायेन। यद्वा पाषाणवद्दृढोपायेन (बिलम्) बिल भेदने-क। बिलं भरं भवति बिभर्त्तेः-निरु० २।१७। छिद्रम् (अपि) निश्चयेन (अधाम्) धाञो लुङ्। पोषितवानस्मि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal