अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 1
ऋषि: - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
31
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
स्वर सहित पद पाठतिर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥
स्वर रहित मन्त्र
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्। तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥
स्वर रहित पद पाठतिरश्चिऽराजे: । असितात् । पृदाको: । परि । सम्ऽभृतम् । तत् । कङ्कपर्वण: । विषम् । इयम् । वीरुत् । अनीनशत् ॥५८.१॥
भाष्य भाग
हिन्दी (2)
विषय
विष नाश का उपदेश।
पदार्थ
(इयम्) इस (वीरुत्) जड़ी-बूटी ने (तिरश्चिराजेः) तिरछी रेखाओंवाले, (असितात्) कृष्णवर्णवाले, (कङ्कपर्वणः) काक वा चील्ह पक्षी के समान जोड़वाले (पृदाकोः) फुसकारते हुए साँप से (सम्भृतम्) पाये हुए (तत्) उस (विषम्) विष को (परि) सब प्रकार (अनीनशत्) नाश कर दिया है ॥१॥
भावार्थ
जैसे वैद्य ओषधि द्वारा सर्प आदि के विष को नाश करता है, वैसे ही विद्वान् विद्या द्वारा मानसिक दोषों का नाश करे ॥१॥
टिप्पणी
१−(तिरश्चिराजेः) अ० ३।२७।२। तिर्यग्रेखायुक्तात् (असितात्) अ० ३।२७।१। कृष्णवर्णात् (पृदाकोः) अ० ३।२७।३। कुत्सितशब्दकारिणः सर्पात् (परि) सर्वतः (सम्भृतम्) प्राप्तम् (तत्) (कङ्कपर्वणः) ककि गतौ-अच्+पॄ पालनपूरणयोः−वनिप्। लोहपृष्ठस्तु कङ्कः स्यात्-अमर० १५।१६। कङ्कपक्षिसदृशपर्वाणि सन्धयो यस्य तस्मात् (विषम्) हलाहलम् (इयम्) (वीरुत्) ओषधिः (अनीनशत्) अ० १।२४।२। नाशितवती ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Poison Cure
Meaning
This herb has destroyed the poison received from the bite of a striped, black, poisonous snake.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal