Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 62 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 62/ मन्त्र 1
    ऋषि: - कश्यपः देवता - अग्निः छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त
    49

    अ॒यम॒ग्निः सत्प॑तिर्वृ॒द्धवृ॑ष्णो र॒थीव॑ प॒त्तीन॑जयत्पु॒रोहि॑तः। नाभा॑ पृथि॒व्यां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒ग्नि: । सत्ऽप॑ति:। वृ॒ध्‍दऽवृ॑ष्ण: । र॒थीऽइ॑व । प॒त्तीन् । अ॒ज॒य॒त् । पु॒र:ऽहि॑त: । नाभा॑ । पृथि॒व्याम् ।‍ निऽहि॑त: । दवि॑द्युतत् । अ॒ध॒:ऽप॒दम् । कृ॒णु॒ता॒म् । ये । पृ॒त॒न्यव॑: ॥६४.१॥


    स्वर रहित मन्त्र

    अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीनजयत्पुरोहितः। नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥

    स्वर रहित पद पाठ

    अयम् । अग्नि: । सत्ऽपति:। वृध्‍दऽवृष्ण: । रथीऽइव । पत्तीन् । अजयत् । पुर:ऽहित: । नाभा । पृथिव्याम् ।‍ निऽहित: । दविद्युतत् । अध:ऽपदम् । कृणुताम् । ये । पृतन्यव: ॥६४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 62; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    सेनापति के लक्षण का उपदेश।

    पदार्थ

    (अयम्) इस (सत्पतिः) श्रेष्ठों के रक्षक, (वृद्धवृष्णः) बड़े बलवाले, (पुरोहितः) सबके अगुआ (अग्निः) अग्निसमान तेजस्वी सेनापति ने (रथी इव) रथवाले योधा के समान (पत्तीन्) [शत्रु की] सेनाओं को (अजयत्) जीत लिया है। (पृथिव्याम्) पृथिवी पर (नाभा) नाभि में (निहितः) स्थापित किया हुआ (दविद्युतत्) अत्यन्त प्रकाशमान वह [उनको] (अधस्पदम्) पाँव के तले (कृणुताम्) कर लेवे, (ये) जो (पृतन्यवः) सेना चढ़ानेवाले हैं ॥१॥

    भावार्थ

    जो शूरवीर पुरुष सब शत्रुओं को जीत कर सज्जनों की रक्षा करे, वही गोलाकार पृथिवी के बीच में सब ओर से चक्रवर्ती राजा होकर संसार में उपकारी बने ॥१॥

    टिप्पणी

    १−(अयम्) प्रसिद्धः (अग्निः) अग्निवत्तेजस्वी सेनापतिः (सत्पतिः) सतां सज्जनानां पालकः (वृद्धवृष्णः) इण्सिञ्जि०। उ० ३।२। वृषु सेचने-नक्। वृष्णं बलम्। प्रवृद्धबलः (रथी) रथ-इनि। रथवान् योद्धा (इव) यथा (पत्तीन्) पदिप्रथिभ्यां नित्। उ० ४।१८३। पद गतौ स्थैर्ये च-ति। शत्रुसेनाः (अजयत्) जितवान् (पुरोहितः) अ० ३।१९।१। अग्रगामी (नाभा) नाभौ मध्यदेशे (पृथिव्याम्) भूमौ (निहितः) स्थापितः। अभिषिक्तः (दविद्युतत्) दाधर्त्तिदर्द्धर्त्ति०। पा० ७।४।६५। द्युत दीप्तौ यङ्लुकि शतृ। अत्यर्थं द्योतमानः (अधस्पदम्) पादस्याधो देशे (कृणुताम्) करोतु (ये) शत्रवः (पृतन्यवः) अ० ७।३४।१। संग्रामेच्छवः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Heroic Brave

    Meaning

    This Agni, blazing hero, veteran, virile lover and protector of Truth and the truthful, conquers the pedestrian fighters like a chariot hero. Leader and pioneer, shining in glory at the centre of the earth, may he crush the onslaughts of strife and hostility under the foot.

    Top