अथर्ववेद - काण्ड 7/ सूक्त 7/ मन्त्र 1
दितेः॑ पु॒त्राणा॒मदि॑तेरकारिष॒मव॑ दे॒वानां॑ बृह॒ताम॑न॒र्मणा॑म्। तेषां॒ हि धाम॑ गभि॒षक्स॑मु॒द्रियं॒ नैना॒न्नम॑सा प॒रो अ॑स्ति॒ कश्च॒न ॥
स्वर सहित पद पाठदिते॑: । पु॒त्राणा॑म् । अदि॑ते: । अ॒का॒रि॒ष॒म् । अव॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्मणा॑म् । तेषा॑म् । हि । धाम॑ । ग॒भि॒ऽसक् । स॒मु॒द्रिय॑म् । न । ए॒ना॒न् । नम॑सा । प॒र: । अ॒स्ति॒ । क: । च॒न ॥८.१॥
स्वर रहित मन्त्र
दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम्। तेषां हि धाम गभिषक्समुद्रियं नैनान्नमसा परो अस्ति कश्चन ॥
स्वर रहित पद पाठदिते: । पुत्राणाम् । अदिते: । अकारिषम् । अव । देवानाम् । बृहताम् । अनर्मणाम् । तेषाम् । हि । धाम । गभिऽसक् । समुद्रियम् । न । एनान् । नमसा । पर: । अस्ति । क: । चन ॥८.१॥
भाष्य भाग
हिन्दी (2)
विषय
विद्वानों के गुणों का उपदेश।
पदार्थ
(दितेः) दीनता से (पुत्राणाम्) शुद्ध करनेवाले वा बहुत बचानेवाले, (अदितेः) अदीनता के (देवानाम्) देनेवाले वा प्रकाश करनेवाले, (बृहताम्) बड़े गुणवाले, (अनर्मणाम्) हिंसा न करनेवाले वा अजेय (तेषाम्) उन पुरुषों के (धाम) धारण सामर्थ्य को (हि) ही (गभिषक्) गहराई से युक्त, (समुद्रियम्) [पार्थिव और अन्तरिक्ष] समुद्र में रहनेवाला (अव) निश्चय करके (अकारिषम्) मैंने जाना है, (कः चन) कोई भी (परः) शत्रु (एनान्) इनको (नमसा) [उनके] अन्न वा सत्कार के कारण (न) नहीं (अस्ति) पाता है ॥१॥
भावार्थ
जो धर्मात्मा मनुष्य दीनता छोड़ कर संसार में आत्मा और शरीर की अदीनता का दान करते हैं, वे पृथ्वी और आकाश में यान विमान आदि द्वारा अधिकार जमाते और शत्रुओं को जीतते हैं ॥१॥
टिप्पणी
१−(दितेः) दीङ् क्षये-क्तिन्। दीनतायाः सकाशात् (पुत्राणाम्) अ० १।११।५। पूङ् शोधे-क्त्र। पुत्रः पुरु त्रायते-निघ० २।११। पुरु+त्रैङ् रक्षणे-ड। पावकानां शोधकानाम्। बहुत्रातॄणाम् (अदितेः) षष्ठीरूपम्। अदीनतायाः (अकारिषम्) कॄ विज्ञाने-लुङ्। इति शब्दकल्पद्रुमः। विज्ञातवानस्मि (अव) निश्चयेन (देवानाम्) देवो दानाद्वा दीपनाद् वा-निरु० ७।१५। दातॄणां प्रकाशकानां वा (बृहताम्) गुणैर्महताम् (अनर्मणाम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। ऋ हिंसायाम्-मनिन्। अहिंसकानाम् अहिंसनीयानाम् (तेषाम्) प्रसिद्धानां पुरुषाणाम् (हि) एव (धाम) धारणसामर्थ्यम् (गभिषक्) सर्वधातुभ्य इन्। उ० ४।११८। इति गम्लृ गतौ-इन् मस्य भः+षञ्ज सङ्गे-क्विप्। गम्भीरतायुक्तम् (समुद्रियम्) समुद्राभ्राद् घः। पा०। ४।४।११८। इति समुद्र-घ। आन्तरिक्षे पार्थिवे वा समुद्रे भवम् (न) निषेधे (एनान्) पुरुषान् (नमसा) अन्नेन-निघ० २।७। सत्कारेण (परः) शत्रुः (अस्ति) अस ग्रहणे गतौ च। शपो लुक् छान्दसः। असति गृह्णाति गच्छति प्राप्नोति वा (कश्चन) कोऽपि ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Adityas
Meaning
I have diversified the forms, functions and places of the children, i.e., effectual forms, of Aditi, integrate primordial Prakrti, into Sattva, Rajas and Tamas, i.e., thought, energy and matter, and of the effectual forms of Did, disintegrate form of Aditi, into discrete forms of elements and energies, all of them divine, expansive, inviolate and inviolable. Deep is their identity and value in the cosmic context, unfathomable like the ocean’s, and there is none who can comprehend them, whatever the effort and investment one may provide. (8, 1) (This looks like the voice of the divine spirit of creative evolution of the multitudinous variety of things from one basic root of nature.)
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal