अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 1
ऋषि: - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
60
यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ। दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ॥
स्वर सहित पद पाठयौ । ते॒ । मा॒ता । उ॒त्ऽम॒मार्ज॑ । जा॒ताया॑: । प॒ति॒ऽवेद॑नौ । दु॒:ऽनामा॑ । तत्र॑ । मा । गृ॒ध॒त् । अ॒लिंश॑: । उ॒त । व॒त्सऽप॑: ॥६.१॥
स्वर रहित मन्त्र
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ। दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥
स्वर रहित पद पाठयौ । ते । माता । उत्ऽममार्ज । जाताया: । पतिऽवेदनौ । दु:ऽनामा । तत्र । मा । गृधत् । अलिंश: । उत । वत्सऽप: ॥६.१॥
भाष्य भाग
हिन्दी (2)
विषय
गर्भ की रक्षा का उपदेश।
पदार्थ
[हे स्त्री !] (ते जातायाः) तुझ उत्पन्न हुई की (माता) माता ने [तेरे] (यौ) जिन दोनों (पतिवेदनौ) ऐश्वर्य प्राप्त करनेवालों [अर्थात् स्तनों] को (उन्ममार्ज) यथावत् धोया था, (तत्र) उन दोनों में [हो जानेवाला] (अलिंशः) शक्ति घटानेवाला (उत) और (वत्सपः) बच्चे नाश करनेवाला (दुर्णामा) दुर्नामा [दुष्ट नामवाला थनेला आदि रोग का कीड़ा], (पलालानुपलालौ) मांस [का बढ़ाव] रोकनेवाले और लगातार पुष्टि रोकनेवाले, (शर्कुम्) क्लेश करनेवाले, (कोकम्) भेड़िया [समान बल छीननेवाले], (मलिम्लुचम्) मलिन चालवाले, (पलीजकम्) चेष्टा में दोष लगानेवाले, (आश्रेषम्) अत्यन्त दाह वा कफ़ करनेवाले, (वव्रिवाससम्) रूप हर लेनेवाले, (ऋक्षग्रीवम्) गला दुखानेवाले, (प्रमीलिनम्) आँखें मूँद देनेवाले, [क्लेश] को (मा गृधत्) न चाहे ॥१, २॥
भावार्थ
स्त्री सावधान रहे कि जिन स्तन आदि अङ्गों को उसकी माता ने जन्मदिन पर धोकर नीरोग बनाया था, उनमें रोग के कीड़े हो जाने के कारण बलहीन होकर बच्चे के दुःखदायी क्लेश न उत्पन्न हों ॥१, २॥ मन्त्र १ तथा २ युग्मक हैं ॥ (दुर्णामा) का अर्थ “कीड़े पापनामा अर्थात् बुरे स्थान में झुके वा उत्पन्न” किया है-देखो निरुक्त ६।१२। और देवराज यज्वा की टीका ॥
टिप्पणी
१, २−(यौ) (ते) तव (माता) जननी (उन्ममार्ज) उत्कर्षेण शोधितवती (जातायाः) उत्पन्नायाः (पतिवेदनौ) सर्वधातुभ्य इन्। उ० ४।११८। पत ऐश्वर्ये-इन्+विद्लृ लाभे-ल्युट्। ऐश्वर्यप्रापकौ, स्तनावित्यर्थः (दुर्णामा) दुर् दुष्टं नाम यस्य। दुर्णामा क्रिमिर्भवति पापनामा-निरु० ६।१२। पापनामा पापप्रदेशे नतः परिणतः उत्पन्नः। इति देवराजयज्वा निरुक्तटीकाकारः। नामन्सीमन्व्योमन्०। उ० ४।१५१। म्ना अभ्यासे-मनिन्, यद्वा नमतेर्वा नमयतेर्वा-मनिन्। अथवा, नञ्पूर्वः अम रोगे-मनिन्, सर्वत्र निपातनात् सिद्धिः। उत्तरव्युत्पत्तौ (दुर्णामा) इति पदे द्वौ प्रतिषेधकौ एकं निश्चयं द्योतयेते, रोगकारकः-इत्यर्थः। नाम=उदकम्-निघ० १।१२। अतिक्रूररोगः। दुर्नाम अर्शो रोग इति शब्दकल्पद्रुमः (तत्र) स्तनद्वये वर्तमानः (मा गृधत्) गृधु अभिकाङ्क्षायाम् माङि लुङ् पुषादित्वादङ्। मा लिप्सेत (अलिंशः) सर्वधातुभ्य इन्। उ० ४।११८। अल भूषणपर्य्याप्तिशक्तिवारणेषु-इन्। खच्च डिद्वा वक्तव्यः। वा० पा० ३।२।३८। अलि+शंसु हिंसायाम्-खच्, स च डित्, मुम् च। शक्तिहिंसकः (उत) अपि च (वत्सपः) वत्स-पा पाने-क। वत्सपिबः। शिशुनाशकः (पलालानुपलालौ) पल गतौ रक्षणे च+अल वारणे-क। पलस्य मांसस्य वर्जकं निरन्तरगतिनिवारकं च तौ क्लेशौ (शर्कुम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायाम्-विच्। आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। शर्+डुकृञ् करणे-कु, स च डित्। क्लेशकरम् (कोकम्) कुक आदाने-पचाद्यच्। वृकं यथा बलस्य संहर्तारम् (मलिम्लुचम्) ज्योत्स्नातमिस्रा०। पा० ५।२।११४। मल-इनच् मत्वर्थे निपात्यते। इगुपधज्ञापॄकिरः कः। पा० ३।१।१३५। म्लुच स्तेयकरणे-क, पृषोदरादित्वान् नलोपः। मलिम्लुचः स्तेनः-निघ० ३।२४। मलिनगतियुक्तम् (पलीजकम्) पल गतौ-विच्+ईज गतौ-ण्वुल्। चेष्टादूषकम् (आश्रेषम्) आ+श्लिष दाहे संसर्गे च-घञ्। लस्य रः। समन्ताद् दाहकरं कफकरं वा (वव्रिवाससम्) आदॄगमहनजनः किकिनौ लिट् च। पा० ३।२।१७।१। वृञ् वरणे-कि द्विर्वचनम्, कित्वाद् गुणाभावः, यणादेशः। वव्रिरिति रूपनाम वृणोतीति सतः-निरु० २।९। वसेर्णित्। उ० ४।४१८। वस अपहरणे-असुन्। रूपनाशकम् (ऋक्षग्रीवम्) ऋक्ष वधे-अच्। ऋक्षः क्लेशो ग्रीवायां यस्य तम्। वाहिताग्न्यादिषु। पा० २।२।३७। इति सप्तमी परा (प्रमीलिनम्) मील संकोचे-णिनि। प्रतिक्षणं संकुचन्नेत्रम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Foetus Protection
Meaning
O woman, in your breasts which at your birth your mother washed, rubbed and cleansed, there must not be any negative elements such as germs and bacteria which may damage your vitality and harm the foetus.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal