साइडबार
ऋग्वेद - मण्डल 1/ सूक्त 100/ मन्त्र 7
ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑: कृण्वत॒ त्राम्। स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
स्वर सहित पद पाठतम् । ऊ॒तयः॑ । र॒ण॒य॒त् । शूर॑ऽसातौ । तम् । क्षेम॑स्य । क्षि॒तयः॑ । कृ॒ण्व॒त॒ । त्राम् । सः । विश्व॑स्य । क॒रुण॑स्य । ई॒शे॒ । एकः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
स्वर रहित मन्त्र
तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितय: कृण्वत त्राम्। स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥
स्वर रहित पद पाठतम्। ऊतयः। रणयत्। शूरऽसातौ। तम्। क्षेमस्य। क्षितयः। कृण्वत। त्राम्। सः। विश्वस्य। करुणस्य। ईशे। एकः। मरुत्वान्। नः। भवतु। इन्द्रः। ऊती ॥ १.१००.७
ऋग्वेद - मण्डल » 1; सूक्त » 100; मन्त्र » 7
अष्टक » 1; अध्याय » 7; वर्ग » 9; मन्त्र » 2
अष्टक » 1; अध्याय » 7; वर्ग » 9; मन्त्र » 2
विषय - स्तुती
व्याखान -
हे मनुष्यांनो ! (तमूतयः) त्याच इंन्द्र परमेश्वराची प्रार्थना करून शरणागती पत्करल्याने आपल्याला (ऊतयः) रक्षण, बल इत्यादी अनंत गुण प्राप्त होतील. (शूरसातौ) युद्धात आपल्याला यथावत् (रणयन्) रमण करता येईल, व रणभूमीत शूरवीरांची परस्पर प्रीती इत्यादी गुण प्राप्त होतील. (तं क्षेमस्य क्षितयः) हे शूरवीर मनुष्यांनो! त्यालाच [परमेश्वरालाच] सुरक्षिततेसाठी (त्राम्) रक्षक (कृण्वत) करा. त्यामुळे आपला पराजय कधीच होऊ नये. कारण (सः विश्वस्य) तो करुणाकर सगळ्या जगाची करुणा करणारा (एकः) एकटा आहे. दुसरा कुणी नाही, तो परमेश्वर (मरुत्वान्) प्राण, वायु, बल सेना इत्यादींनी युक्त असून आमच्यावर सम्यक कृपा करून आमचा रक्षक व्हावा, ईश्वराने रक्षण केल्यामुळे आमचा पराजय कधीच होऊ नये. ॥४१॥
इस भाष्य को एडिट करें