यजुर्वेद - अध्याय 15/ मन्त्र 50
ऋषिः - परमेष्ठी ऋषिः
देवता - अग्निर्देवता
छन्दः - भुरिगार्षी त्रिष्टुप्
स्वरः - धैवतः
2
तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः। नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठेऽअधि॑ रोच॒ने दि॒वः॥५०॥
स्वर सहित पद पाठतम्। पत्नी॑भिः। अनु॑। ग॒च्छे॒म॒। दे॒वाः॒। पु॒त्रैः। भ्रातृ॑भि॒रिति॒ भ्रातृ॑ऽभिः। उ॒त। वा॒। हिर॑ण्यैः। नाक॑म्। गृ॒भ्णा॒नाः। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। लो॒के। तृ॒तीये॑। पृ॒ष्ठे। अधि॑। रो॒च॒ने। दि॒वः ॥५० ॥
स्वर रहित मन्त्र
तम्पत्नीभिरनु गच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः । नाकङ्गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
स्वर रहित पद पाठ
तम्। पत्नीभिः। अनु। गच्छेम। देवाः। पुत्रैः। भ्रातृभिरिति भ्रातृऽभिः। उत। वा। हिरण्यैः। नाकम्। गृभ्णानाः। सुकृतस्येति सुऽकृतस्य। लोके। तृतीये। पृष्ठे। अधि। रोचने। दिवः॥५०॥
Translation -
O bounties of Nature, may we follow that fire divine along with our wives, with sons, with brothers as well as with our treasures of gold, reaching that sorrowless world, which is earned by virtuous deeds, is situated, as if, on the third plane and is full of celestial glow. (1)
Notes -
Devāḥ, O bounties of Natrue; O divinities; O gods. Anugacchema, may we follow (him, the fire that has been placed in heaven). Patnibhiḥ, putraiḥ, bhrätrbhiḥ, hiranyaiḥ, alongwith wives (Note the plural number), sons, brothers and treasures of gold. Grbhṇānāḥ, :, attaining; reaching. Sukṛtasya loke, in the world which is earned by virtuous deeds. Divaḥ rocane trtiye pṛṣthe, on the luminous third plane of the sky, as if.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal