यजुर्वेद - अध्याय 19/ मन्त्र 64
ऋषिः - शङ्ख ऋषिः
देवता - अग्निर्देवता
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
2
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम्। तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म्॥६४॥
स्वर सहित पद पाठयम्। अ॒ग्ने॒। क॒व्य॒वा॒ह॒नेति॑ कव्यऽवाहन। त्वम्। चित्। मन्य॑से। र॒यिम्। तम्। नः॒। गी॒र्भिरिति॑ गीः॒ऽभिः। श्र॒वाय्य॑म्। दे॒व॒त्रेति॑ देव॒ऽत्रा। प॒न॒य॒। युज॑म् ॥६४ ॥
स्वर रहित मन्त्र
यमग्ने कव्यवाहन त्वञ्चिन्मन्यसे रयिम् । तन्नो गीर्भिः श्रवाय्यन्देवत्रा पनया युजम् ॥
स्वर रहित पद पाठ
यम्। अग्ने। कव्यवाहनेति कव्यऽवाहन। त्वम्। चित्। मन्यसे। रयिम्। तम्। नः। गीर्भिरिति गीःऽभिः। श्रवाय्यम्। देवत्रेति देवऽत्रा। पनय। युजम्॥६४॥
Translation -
O adorable Lord, conveyer of knowledge, whatever you consider as wealth, may you grant that to us through words worthy of hearing in gatherings of the learned ones. (1)
Notes -
Kavyavāhana, कविषु साधु इति कव्यं, तद् यो वहति सः कव्यवाहन: , kavya is knowledge; one that conveys it is kavyavāhanaḥ. Also, kavya is the food meant for wise elders or Fathers. Bearer of oblations, called kavya, to a class of manes, is called kavyavāhana. Śravayyam,श्रोतुं योग्यं , worth listening to. Panayā, पनय, देहि, give (to us). Devatra, देवेषु or देवेभ्य:, to the enlightened ones; to godly persons.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal