Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 71
    ऋषिः - शङ्ख ऋषिः देवता - इन्द्रो देवता छन्दः - गायत्री स्वरः - षड्जः
    1

    अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ऽइ॒न्द्रोद॑वर्त्तयः। विश्वा॒ यदज॑यः॒ स्पृधः॑॥७१॥

    स्वर सहित पद पाठ

    अ॒पाम्। फेने॑न। नमु॑चेः। शिरः॑। इ॒न्द्र॒। उत्। अ॒व॒र्त्त॒यः॒। विश्वाः॑। यत्। अज॑यः। स्पृधः॑ ॥७१ ॥


    स्वर रहित मन्त्र

    अपाम्फेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः ॥


    स्वर रहित पद पाठ

    अपाम्। फेनेन। नमुचेः। शिरः। इन्द्र। उत्। अवर्त्तयः। विश्वाः। यत्। अजयः। स्पृधः॥७१॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 71
    Acknowledgment

    Translation -
    O resplendent Lord, may you tear off the head of clinging evils with the foam of water, and may you subdue all obstructing forces. (1)

    इस भाष्य को एडिट करें
    Top