यजुर्वेद - अध्याय 20/ मन्त्र 44
ऋषिः - आङ्गिरस ऋषिः
देवता - त्वष्टा देवता
छन्दः - निचृत् त्रिष्टुप्
स्वरः - धैवतः
1
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णे॑ऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑। वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्द्धन् य॒ज्ञस्य॒ सम॑नक्तु॒ दे॒वान्॥४४॥
स्वर सहित पद पाठत्वष्टा॑। दध॑त्। शुष्म॑म्। इन्द्रा॑य। वृष्णे॑। अपा॑कः। अचि॑ष्टुः। य॒शसे॑। पु॒रूणि॑। वृषा॑। यज॑न्। वृष॑णम्। भूरि॑रेता॒ इति॒ भूरि॑ऽरेताः। मू॒र्द्धन्। य॒ज्ञस्य॑। सम्। अ॒न॒क्तु॒। दे॒वान् ॥४४ ॥
स्वर रहित मन्त्र
त्वष्टा दधच्छुष्ममिन्द्राय वृष्णेपाकोचिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणम्भूरिरेता मूर्धन्यज्ञस्य समनक्तु देवान् ॥
स्वर रहित पद पाठ
त्वष्टा। दधत्। शुष्मम्। इन्द्राय। वृष्णे। अपाकः। अचिष्टुः। यशसे। पुरूणि। वृषा। यजन्। वृषणम्। भूरिरेता इति भूरिऽरेताः। मूर्द्धन्। यज्ञस्य। सम्। अनक्तु। देवान्॥४४॥
Translation -
May the Universal Mechanic, unsurpassed in excellence, moving everywhere, investing the showerer aspirant with strength, full of abundant vigour, bestowing strength on the strong, give honour to the enlightened ones at the head of the sacrifice. (1)
Notes -
Tvaṣṭā, the deity that gives form to all the things; the Universal Mechanic. Vrsne भूरिरेतसे, to one with ample manly vigour. Apākah, न विद्यते पाकः प्रशस्यः यस्मात् सः, unmatched in excellence. Acistuh, अञ्चनशीलः सर्वत्रगतः, moving everywhere. Samanaktu,भोजयतु, may honour them.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal