यजुर्वेद - अध्याय 29/ मन्त्र 1
ऋषिः - बृहदुक्थो वामदेव्य ऋषिः
देवता - अग्निर्देवता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
2
समि॑द्धोऽअ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः।वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म्॥१॥
स्वर सहित पद पाठसमि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। अ॒ञ्जन्। कृद॑रम्। म॒ती॒नाम्। घृ॒तम्। अ॒ग्ने॒। मधु॑म॒दिति॒ मधु॑ऽमत्। पिन्व॑मानः। वा॒जी। वह॑न्। वा॒जिन॑म्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। दे॒वाना॑म्। व॒क्षि॒। प्रि॒यम्। आ। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म् ॥१ ॥
स्वर रहित मन्त्र
समिद्धो अञ्जन्कृदरम्मतीनाङ्घृतमग्ने मधुमत्पिन्वमानः । वाजी वहन्वाजिनञ्जातवेदो देवानाँवक्षि प्रियमा सधस्थम् ॥
स्वर रहित पद पाठ
समिद्ध इति सम्ऽइद्धः। अञ्जन्। कृदरम्। मतीनाम्। घृतम्। अग्ने। मधुमदिति मधुऽमत्। पिन्वमानः। वाजी। वहन्। वाजिनम्। जातवेद इति जातऽवेदः। देवानाम्। वक्षि। प्रियम्। आ। सधस्थमिति सधऽस्थम्॥१॥
Translation -
O fire divine, having been kindled (samiddah) and enjoying sweet melted butter, you illuminate the abode of wise ones. O speedy one, O omniscient, supporting this resolute sacrificer, may you lead him to the coveted meeting place of the enlightened ones. (1)
Notes -
Anjan,व्यक्तीकुर्वन्, प्रकाशयन्, illuminating or exposing. Matinām krdaram, बुद्धीनां उदरं, बुद्धिमतां गृहं वा, secrets of wisdom; or abodes of the wise ones. Pinvamānaḥ, enjoying. Vājinam, resolute; determined (sacrificer). Mahidhara ren ders it as eft:, oblations offered in sacrifice. Ā vakşi, आ वह प्रापय, carry to; lead to. Sadhastham, सह तिष्ठन्ति यत्र तत् सधस्थं, the place where they stay together; a meeting place, or a common abode. Devānām, of gods; of the learned ones.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal