Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 46
    ऋषिः - आगस्त्य ऋषिः देवता - इन्द्रमारुतौदेवते छन्दः - भूरिक् पङ्क्ति, स्वरः - पञ्चमः
    2

    मो षू ण॑ऽइ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः। म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः॥४६॥

    स्वर सहित पद पाठ

    मोऽइति॒ मो। सु। नः॒। इ॒न्द्र॒। अत्र॑। पृ॒त्स्विति॑ पृ॒त्ऽसु। दे॒वैः। अस्ति॑। हि। स्म॒। ते॒। शु॒ष्मि॒न्। अ॒व॒या इत्य॑व॒ऽयाः। म॒हः। चि॒त्। यस्य॑। मी॒ढुषः॑। य॒व्या। ह॒विष्म॑तः। म॒रुतः॑। वन्द॑ते। गीः ॥४६॥


    स्वर रहित मन्त्र

    मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः । महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥


    स्वर रहित पद पाठ

    मोऽइति मो। सु। नः। इन्द्र। अत्र। पृत्स्विति पृत्ऽसु। देवैः। अस्ति। हि। स्म। ते। शुष्मिन्। अवया इत्यवऽयाः। महः। चित्। यस्य। मीढुषः। यव्या। हविष्मतः। मरुतः। वन्दते। गीः॥४६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 46
    Acknowledgment

    Translation -
    О resplendent illustrious leader, associated with your brave comrades, abandon us not in the grim struggle of life which confronts us at every step. For O mighty one, the bestower of blessings and kind accepter of our oblations, whilst we have the greatest regard for you, we have no less regard for your brave associates also, and we have all praise for them too. (1)

    इस भाष्य को एडिट करें
    Top