यजुर्वेद - अध्याय 33/ मन्त्र 35
ऋषिः - श्रुतकक्षसुकक्षावृषी
देवता - सूर्यो देवता
छन्दः - पिपीलिकामध्या निचृदगायत्री
स्वरः - षड्जः
1
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ऽअ॒भि सू॑र्य्य।सर्वं॒ तदि॑न्द्र ते॒ वशे॑॥३५॥
स्वर सहित पद पाठयत्। अ॒द्य। कत्। च॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। उ॒दगा॒ इत्यु॒त्ऽअगाः॑। अ॒भि। सू॒र्य्य॒ ॥ सर्व॑म्। तत्। इ॒न्द्र॒। ते॒ वशे॑ ॥३५ ॥
स्वर रहित मन्त्र
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥
स्वर रहित पद पाठ
यत्। अद्य। कत्। च। वृत्रहन्निति वृत्रऽहन्। उदगा इत्युत्ऽअगाः। अभि। सूर्य्य॥ सर्वम्। तत्। इन्द्र। ते वशे॥३५॥
Translation -
Whatsoever, O sun, destroyer of darkness, you have risen upon today as ever, it is all under your control. (1)
Notes -
Vrtralian, वृत्रस्य पाप्मनः शार्वरस्य तमसः हन्तः, O destroyer of darkness (of the night). वृत्रो मेघे रिपौ ध्वांते दानवे वासवे गिरौ इति कोश: | Vitra many mean: a cloud, an enemy, darkness, a certain dänava, Indra, and a mountain.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal