Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 36/ मन्त्र 9
    ऋषिः - दध्यङ्ङाथर्वण ऋषिः देवता - मित्रादयो लिङ्गोक्ता देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    2

    शन्नो॑ मि॒त्रः शं वरु॑णः॒ शन्नो॑ भवत्वर्य॒मा।शन्न॒ऽ इन्द्रो॒ बृह॒स्पतिः॒ शन्नो॒ विष्णु॑रुरुक्र॒मः॥९॥

    स्वर सहित पद पाठ

    शम्। नः॒। मि॒त्रः। शम्। वरु॑णः। शम्। नः॒। भ॒व॒तु॒। अ॒र्य्य॒मा ॥ शम्। नः॒। इन्द्रः॑। बृह॒स्पतिः॑। शम्। नः॒। विष्णुः॑। उ॒रु॒क्र॒म इत्यु॑रुऽक्र॒मः ॥९ ॥


    स्वर रहित मन्त्र

    शन्नो मित्रँ शँवरुणः शन्नो भवत्वर्यमा । शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥


    स्वर रहित पद पाठ

    शम्। नः। मित्रः। शम्। वरुणः। शम्। नः। भवतु। अर्य्यमा॥ शम्। नः। इन्द्रः। बृहस्पतिः। शम्। नः। विष्णुः। उरुक्रम इत्युरुऽक्रमः॥९॥

    यजुर्वेद - अध्याय » 36; मन्त्र » 9
    Acknowledgment

    Translation -
    May the friendly Lord be gracious to us; may the venerable Lord, and the controller Lord be gracious to us. May the resplendent Lord, the Lord supreme be gracious to us, and may the omnipresent Lord of wide strides be gracious to us. (1)

    इस भाष्य को एडिट करें
    Top