Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 10
    ऋषिः - दीर्घतमा ऋषिः देवता - अश्विनौ देवते छन्दः - अनुष्टुप् स्वरः - गान्धारः
    1

    विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह।स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना॥१०॥

    स्वर सहित पद पाठ

    विश्वाः॑। आशाः॑। द॒क्षि॒ण॒सदिति दक्षिण॒ऽसत्। विश्वा॑न्। दे॒वान्। अया॑ट्। इ॒ह ॥ स्वाहा॑कृत॒स्येति॒ स्वाहा॑ऽकृतस्य। घ॒र्मस्य॑। मधोः। पि॒ब॒त॒म्। अ॒श्वि॒ना॒ ॥१० ॥


    स्वर रहित मन्त्र

    विश्वाऽआशा दक्षिणसद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना ॥


    स्वर रहित पद पाठ

    विश्वाः। आशाः। दक्षिणसदिति दक्षिणऽसत्। विश्वान्। देवान्। अयाट्। इह॥ स्वाहाकृतस्येति स्वाहाऽकृतस्य। घर्मस्य। मधोः। पिबतम्। अश्विना॥१०॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 10
    Acknowledgment

    Translation -
    Seated on the right, this sacrificer has offered oblations here to all the regions and all the bounties of Nature. May the twins divine enjoy the sweetness of the sacrifice with offered oblations. (1)

    इस भाष्य को एडिट करें
    Top