Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1083
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
स꣢ नो꣣ भ꣡गा꣢य वा꣣य꣡वे꣢ पू꣣ष्णे꣡ प꣢वस्व꣣ म꣡धु꣢मान् । चा꣡रु꣢र्मि꣣त्रे꣡ वरु꣢꣯णे च ॥१०८३॥
स्वर सहित पद पाठसः । नः꣣ । भ꣡गा꣢꣯य । वा꣣य꣡वे꣢ । पू꣣ष्णे꣢ । प꣣वस्व । म꣡धु꣢꣯मान् । चा꣡रुः꣢꣯ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । च꣣ ॥१०८३॥
स्वर रहित मन्त्र
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर्मित्रे वरुणे च ॥१०८३॥
स्वर रहित पद पाठ
सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुमान् । चारुः । मित्रे । मि । त्रे । वरुणे । च ॥१०८३॥
सामवेद - मन्त्र संख्या : 1083
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
भावार्थ - राष्ट्रात ब्राह्मण, क्षत्रिय, वैश्य, राजा, सेनापती, न्यायाध्यक्ष इत्यादी व सामान्य प्रजाजन ही सर्व आपापल्या योग्यतेनुसार ज्ञानाचा संचय करणारे असावेत. ज्यामुळे राष्ट्र प्रगतिपथावर अग्रेसर व्हावे. ॥३॥
टिप्पणी -
या खंडात गुरू-शिष्य, परमात्मा - जीवात्मा व ज्ञानरसाचा विषय वर्णित असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती आहे, हे जाणले पाहिजे