Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1110
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः
देवता - विश्वे देवाः
छन्दः - द्विपदा त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
1
इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१११०
स्वर सहित पद पाठइ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१११०॥१
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०
स्वर रहित पद पाठ
इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥१११०॥१
सामवेद - मन्त्र संख्या : 1110
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
भावार्थ - विद्वानांनी सर्व भूगोल व खगोलाच्या विद्या जाणून इतर लोकांकडून होणारे लाभ प्राप्त करून घ्यावे व त्यांच्याकडून होऊ शकणाऱ्या हानीला दूर करावे. ॥१॥
इस भाष्य को एडिट करें