Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1112
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वे देवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
1

आ꣣दित्यै꣢꣫रिन्द्रः꣣ स꣡ग꣢णो म꣣रु꣡द्भि꣢र꣣स्म꣡भ्यं꣢ भेष꣣जा꣡ क꣢रत् ॥१११२॥

स्वर सहित पद पाठ

आ꣣दित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣡ग꣢꣯णः । स । ग꣣णः । मरु꣡द्भिः꣢ । अ꣣स्म꣡भ्य꣢म् । भे꣣षजा꣢ । क꣣रत् ॥१११२॥


स्वर रहित मन्त्र

आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥१११२॥


स्वर रहित पद पाठ

आदित्यैः । आ । दित्यैः । इन्द्रः । सगणः । स । गणः । मरुद्भिः । अस्मभ्यम् । भेषजा । करत् ॥१११२॥

सामवेद - मन्त्र संख्या : 1112
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ - माणसाच्या शरीरात किंवा राष्ट्रात जो त्रास होतो त्याचा शरीरात स्थित जीवात्मा, मन, बुद्धी, प्राण इत्यादी किंवा राष्ट्रात स्थित राज्याधिकारी ब्राह्मण व वीरसैनिक यांनी युक्तीने प्रतीकार करावा.॥३॥

इस भाष्य को एडिट करें
Top