Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1120
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

हि꣣न्वाना꣢सो꣣ र꣡था꣢ इव दधन्वि꣣रे꣡ गभ꣢꣯स्त्योः । भ꣡रा꣢सः का꣣रि꣡णा꣢मिव ॥११२०॥

स्वर सहित पद पाठ

हिन्वाना꣡सः꣢ । र꣡थाः꣢꣯ । इ꣣व । दधन्विरे꣢ । ग꣡भ꣢꣯स्त्योः । भ꣡रा꣢꣯सः । का꣣रि꣡णा꣢म् । इ꣣व ॥११२०॥


स्वर रहित मन्त्र

हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः कारिणामिव ॥११२०॥


स्वर रहित पद पाठ

हिन्वानासः । रथाः । इव । दधन्विरे । गभस्त्योः । भरासः । कारिणाम् । इव ॥११२०॥

सामवेद - मन्त्र संख्या : 1120
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 5
Acknowledgment

भावार्थ - जसे मार्गावर चालणारे रथ घोड्यांच्या लगामाद्वारे नियंत्रण करून खांद्यावर धारण करतात व जसे डोक्यावर भार वहन करत श्रमिक तो भार खांद्यावर धारण करतात, तसेच विद्वान गुरुजन राजकीय साह्याद्वारे धारण केले पाहिजेत. ॥५॥

इस भाष्य को एडिट करें
Top