Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1138
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

आ꣢ म꣣न्द्र꣡मा वरे꣢꣯ण्य꣣मा꣢꣫ विप्र꣣मा꣡ म꣢नी꣣षि꣡ण꣢म् । पा꣢न्त꣣मा꣡ पु꣢रु꣣स्पृ꣡ह꣢म् ॥११३८॥

स्वर सहित पद पाठ

आ । म꣣न्द्र꣢म् । आ । व꣡रे꣢꣯ण्यम् । आ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । आ꣢ । म꣣नीषि꣡ण꣢म् । पा꣡न्त꣢꣯म् । आ । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् ॥११३८॥


स्वर रहित मन्त्र

आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । पान्तमा पुरुस्पृहम् ॥११३८॥


स्वर रहित पद पाठ

आ । मन्द्रम् । आ । वरेण्यम् । आ । विप्रम् । वि । प्रम् । आ । मनीषिणम् । पान्तम् । आ । पुरुस्पृहम् । पुरु । स्पृहम् ॥११३८॥

सामवेद - मन्त्र संख्या : 1138
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 11
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 11
Acknowledgment

भावार्थ - असंख्य गुणांनी विभूषित, शुभ गुण-कर्म-स्वभावयुक्त, विपत्ती दूर करणारे, संपत्ती देणारे, विद्या-आनंद इत्यादी प्राप्त करविणारे सरस सोम नावाचा परमात्मा व आचार्य यांचे वरण करून, उपासना व सत्कार करून अपरिमित लाभ सर्वांनी करून घ्यावा. ॥११॥

इस भाष्य को एडिट करें
Top