Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 136
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
2
इ꣣म꣡ उ꣢ त्वा꣣ वि꣡ च꣢क्षते꣣ स꣡खा꣢य इन्द्र सो꣣मि꣡नः꣢ । पु꣣ष्टा꣡व꣢न्तो꣣ य꣡था꣢ प꣣शु꣢म् ॥१३६॥
स्वर सहित पद पाठइ꣣मे꣢ । उ꣣ । त्वा । वि꣢ । च꣣क्षते । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सो꣡मिनः꣢ । पु꣣ष्टा꣡व꣢न्तः । य꣡था꣢꣯ । प꣣शु꣢म् ॥१३६॥
स्वर रहित मन्त्र
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥१३६॥
स्वर रहित पद पाठ
इमे । उ । त्वा । वि । चक्षते । सखायः । स । खायः । इन्द्र । सोमिनः । पुष्टावन्तः । यथा । पशुम् ॥१३६॥
सामवेद - मन्त्र संख्या : 136
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
भावार्थ - जसे पशूंच्या खाण्यायोग्य गवत इत्यादी तयार करून गोपालक लोक गाईची प्रतीक्षा करतात की तिने तृण खाऊन अधिक मूल्यवान दूध आम्हाला द्यावे किंवा देते. तसेच भक्तिरूपी सोमरस तयार करून उपासक लोक परमेश्वराची प्रतीक्षा करतात. परमेश्वराने त्यांच्या हृदय-सदनात येऊन भक्तिरसाचे पान करावे व त्या मोबदल्यात हजार गुणांनी मूल्यवान आनंद-रसरूपी दूध आम्हाला प्रदान करावे. ॥२॥
इस भाष्य को एडिट करें