Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1377
ऋषिः - सार्पराज्ञी
देवता - आत्मा सूर्यो वा
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥१३७७
स्वर सहित पद पाठअ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥१३७७॥
स्वर रहित मन्त्र
अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥१३७७
स्वर रहित पद पाठ
अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥१३७७॥
सामवेद - मन्त्र संख्या : 1377
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
भावार्थ - जसे बाह्य सौर जगात सूर्य, ग्रह, उपग्रहांना धारण करतो, तसे मानवही जीवात्म्यासह प्राण, मन, बुद्धी, मस्तक, इंद्रिये इत्यादींना धारण करतो. ॥२॥
इस भाष्य को एडिट करें