Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 150
ऋषिः - श्रुतकक्षः सुकक्षो वा
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣तं꣢ या꣣हि꣡ म꣢दानां पते । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१५०॥
स्वर सहित पद पाठउ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् । या꣣हि꣢ । म꣣दानाम् । पते । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१५०॥
स्वर रहित मन्त्र
उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतम् ॥१५०॥
स्वर रहित पद पाठ
उप । नः । हरिभिः । सुतम् । याहि । मदानाम् । पते । उप । नः । हरिभिः । सुतम् ॥१५०॥
सामवेद - मन्त्र संख्या : 150
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
भावार्थ - उपासक लोक परमात्म्याला प्रार्थना करतात, की आमच्या प्रत्येक ज्ञान व प्रत्येक कर्मात तू व्याप्त झालास तर आमचा जीवन यज्ञ सफल होईल. तसेच माता-पिता, गुरु, कुलपतीला प्रार्थना करतात, की आमच्या पुत्राला गुरुकुलमध्ये प्रविष्ट करून विद्या, शिक्षण व चरित्र निर्माण करण्यासाठी गुरुजनांनी कृपा करून प्रत्येक दिवशी आमच्या पुत्राबरोबर राहावे ॥६॥
इस भाष्य को एडिट करें