Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1505
ऋषिः - अग्निस्तापसः
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
1
त्वं꣡ नो꣢ अग्ने अ꣣ग्नि꣢भि꣣र्ब्र꣡ह्म꣢ य꣣ज्ञं꣡ च꣢ वर्धय । त्वं꣡ नो꣢ दे꣣व꣡ता꣢तये रा꣣यो꣡ दाना꣢꣯य चोदय ॥१५०५॥
स्वर सहित पद पाठत्व꣢म् । नः꣣ । अग्ने । अग्नि꣡भिः꣢ । ब्र꣡ह्म꣢꣯ । य꣣ज्ञ꣢म् । च꣣ । वर्धय । त्व꣢म् । नः꣣ । देव꣡ता꣢तये । रा꣣यः꣢ । दा꣡ना꣢꣯य । चो꣣दय ॥१५०५॥
स्वर रहित मन्त्र
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । त्वं नो देवतातये रायो दानाय चोदय ॥१५०५॥
स्वर रहित पद पाठ
त्वम् । नः । अग्ने । अग्निभिः । ब्रह्म । यज्ञम् । च । वर्धय । त्वम् । नः । देवतातये । रायः । दानाय । चोदय ॥१५०५॥
सामवेद - मन्त्र संख्या : 1505
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
भावार्थ - परमेश्वराच्या तेजाने तेजस्वी बनून आम्ही परमात्म्याप्रमाणे परोपकार यज्ञात संलग्न व्हावे व विद्या, धनधान्य, इत्यादीचे दान करत समाजाला उन्नत करावे. ॥३॥
इस भाष्य को एडिट करें