Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1556
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

अ꣡दा꣢भ्यः पुरए꣣ता꣢ वि꣣शा꣢म꣣ग्नि꣡र्मानु꣢꣯षीणाम् । तू꣢र्णी꣣ र꣢थः꣣ स꣢दा꣣ न꣡वः꣢ ॥१५५६॥

स्वर सहित पद पाठ

अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । पुरएता꣢ । पु꣣रः । एता꣢ । वि꣣शा꣢म् । अ꣣ग्निः꣢ । मा꣡नु꣢꣯षीणाम् । तू꣡र्णिः꣢꣯ । र꣡थः꣢꣯ । स꣡दा꣣ । न꣡वः꣢꣯ ॥१५५६॥


स्वर रहित मन्त्र

अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । तूर्णी रथः सदा नवः ॥१५५६॥


स्वर रहित पद पाठ

अदाभ्यः । अ । दाभ्यः । पुरएता । पुरः । एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णिः । रथः । सदा । नवः ॥१५५६॥

सामवेद - मन्त्र संख्या : 1556
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

भावार्थ - जगदीश्वर असा विलक्षण शिल्पकार आहे, की त्याने निर्मिलेला आत्म्याद्वारे अधिष्ठित मानव-देह-रूप रथ चेतन असून स्वत: चालतो, स्वत: थांबतो व स्वत:च कर्तव्य-अकर्तव्याचा विवेक करतो. ॥१॥

इस भाष्य को एडिट करें
Top