Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1586
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

क꣢या꣣ त्वं꣡ न꣢ ऊ꣣त्या꣡भि प्र म꣢꣯न्दसे वृषन् । क꣡या꣢ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१५८६॥

स्वर सहित पद पाठ

क꣡या꣢꣯ । त्वम् । नः꣣ । ऊत्या꣢ । अ꣡भि꣢ । प्र । म꣣न्दसे । वृषन् । क꣡या꣢꣯ । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१५८६॥


स्वर रहित मन्त्र

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर ॥१५८६॥


स्वर रहित पद पाठ

कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् । कया । स्तोतृभ्यः । आ । भर ॥१५८६॥

सामवेद - मन्त्र संख्या : 1586
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

भावार्थ - जगदीश्वर, राजा व आचार्य यांनी अविद्या, दु:ख दुर्गुण, दुर्व्यसन, शत्रू इत्यादींपासून रक्षण केले तर वैयक्तिक व सामाजिक महान उन्नती होऊ शकते. ॥१॥

इस भाष्य को एडिट करें
Top