Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1649
ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

कु꣣वि꣢꣫त्सु नो꣣ ग꣡वि꣢ष्ट꣣ये꣡ऽग्ने꣢ सं꣣वे꣡षि꣢षो र꣣यि꣢म् । उ꣡रु꣢कृदु꣣रु꣡ ण꣢स्कृधि ॥१६४९॥

स्वर सहित पद पाठ

कु꣡वि꣢त् । सु । नः꣣ । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । अ꣡ग्ने꣢꣯ । सं꣣वे꣡षि꣢षः । स꣣म् । वे꣡षि꣢꣯षः । र꣣यि꣢म् । उ꣡रु꣢꣯कृत् । उ꣡रु꣢꣯ । कृ꣣त् । उरु꣢ । नः꣣ । कृधि ॥१६४९॥


स्वर रहित मन्त्र

कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ॥१६४९॥


स्वर रहित पद पाठ

कुवित् । सु । नः । गविष्टये । गो । इष्टये । अग्ने । संवेषिषः । सम् । वेषिषः । रयिम् । उरुकृत् । उरु । कृत् । उरु । नः । कृधि ॥१६४९॥

सामवेद - मन्त्र संख्या : 1649
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ - परमेश्वराच्या कृपेने व योग-प्रशिक्षकाच्या योग्य मार्गदर्शनाने योगाभ्यासी शिष्य आध्यात्मिक धन प्राप्त करून मोक्षाचा अधिकारी बनावा व राजाने विविध विज्ञानांमध्ये अनुसंधान करणाऱ्या इच्छुकांना धन प्राप्त करवून राष्ट्रात विद्यासूर्याच्या उदयासाठी सहायक बनावे. ॥२॥

इस भाष्य को एडिट करें
Top