Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 165
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣣द꣡ꣳ ह्यन्वोज꣢꣯सा सु꣣त꣡ꣳ रा꣢धानां पते । पि꣢बा꣣ त्वा꣣३꣱स्य꣡ गि꣢र्वणः ॥१६५॥

स्वर सहित पद पाठ

इ꣣द꣢म् । हि । अ꣡नु꣢꣯ । ओ꣡ज꣢꣯सा । सु꣣त꣢म् । रा꣣धानाम् । पते । पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣢र्वणः । गिः । वनः । ॥१६५॥


स्वर रहित मन्त्र

इदꣳ ह्यन्वोजसा सुतꣳ राधानां पते । पिबा त्वा३स्य गिर्वणः ॥१६५॥


स्वर रहित पद पाठ

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते । पिब । तु । अस्य । गिर्वणः । गिः । वनः । ॥१६५॥

सामवेद - मन्त्र संख्या : 165
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

भावार्थ - हे परमेश्वरा! तू आध्यात्मिक व भौतिक संपूर्ण ऋद्धि-सिद्धीचा परम अतिथी आहेस. तुझ्याजवळ कोणत्याही पदार्थाची कमतरता नाही, तरीही आमच्या प्रेमाधिक्यामुळेच तू आमचा प्रेमोपहार स्वीकारतोस. हे देवा! तुझ्यासाठी आम्ही संपूर्ण बलाने भक्तिरस व कर्मरस तयार केलेला आहे. त्याचा स्वीकार करून आम्हाला अनुगृहीत कर ॥१॥

इस भाष्य को एडिट करें
Top