Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1711
ऋषिः - विरूप आङ्गिरसः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
अ꣣ग्निः꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना꣣ शु꣡म्भा꣢नस्त꣣न्वा३ꣳ स्वा꣢म् । क꣣वि꣡र्विप्रे꣢꣯ण वावृधे ॥१७११॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । शु꣡म्भा꣢꣯नः । त꣣न्व꣢म् । स्वाम् । क꣣विः꣢ । वि꣡प्रे꣢꣯ण । वि । प्रे꣣ण । वावृधे ॥१७११॥
स्वर रहित मन्त्र
अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ꣳ स्वाम् । कविर्विप्रेण वावृधे ॥१७११॥
स्वर रहित पद पाठ
अग्निः । प्रत्नेन । जन्मना । शुम्भानः । तन्वम् । स्वाम् । कविः । विप्रेण । वि । प्रेण । वावृधे ॥१७११॥
सामवेद - मन्त्र संख्या : 1711
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
भावार्थ - पूर्व जन्मातील केलेल्या कर्मांचे फळ भोगण्यासाठी व नवीन कर्म करण्यासाठी जीव मानव-जन्म प्राप्त करतो. मातेच्या गर्भात उत्पन्न होऊन, माता-पिता यांच्याकडून यथायोग्य पालन व शिक्षण घेऊन, गुरुकुलमध्ये प्रवेश करतो. आचार्याकडून विद्या ग्रहण करतो व कर्तव्य-अकर्तव्य जाणून सत्कर्म करून अभ्युदय व नि:श्रेयस प्राप्त करू शकतो. ॥१७११॥
इस भाष्य को एडिट करें